________________
२२८
आरम्भ-सिद्धिः
"लग्नादुपचयस्थे ३-५-१०-११ऽऽन्त्या १२स्त७कर्मा १०य ११गे विधौ । क्षोणीपुत्रेऽर्कपुत्रे च दुश्चिक्य३रिपुदलाभ ११गे ॥ १ ॥ वक्तरिष्पा१२ष्टमेटसौम्ये जीवेऽष्टापरिव्ययो१२ज्झिते । सर्वकार्याणि सिध्यन्ति त्यक्तषट्सप्तमें सिते ॥२॥" इति दैवज्ञवल्लमे । एतत्प्रकारद्वयोत्तीर्णा तु मध्यमा ग्रहसंस्था । त्रिविधानामप्यासां स्थापना
उत्तम रवि
३-६-१०-११
१२-७-१०-११ मंगल
३-६-११ बुध
१-२-३-४-५-६-७-९-१०-११ गुरु
१-२-३-४-५-७-९-१०-११
१-२-३-४-५-८-९-१०-११-१२ शनि
३-६-११ ३-६-११
३-६-११ मध्यम
अधम २-४-.५-८-९-१२
१-७
चन्द्र
शुक्र
१-७-८
२-४-५-९-१०-१२ १२ ६-१२
६-७ २-४-५-८-९-१०-१२.
१-७ २-५-८-९-१०-१२
१-४-७ | २-५-८-९-१०-१२
१-४-७ ___ एवं सत्यपि दीक्षालग्नेऽसाधारणी शुभग्रहसंस्थामाह--- दीक्षायां तरणिर्धन रत्रिइतनया५रिक्षस्थः शशी द्वित्रि३ पड़, व्योम१० स्थाक्षितिभूस्त्रिषड्दशमगो ज्ञेज्यौ व्यया
१२ष्टोटज्झितौ १-२-३-४-५-६-७-१०-११ शुक्रोऽन्त्या१२रिसुत५त्रि३धर्म९धनरगो मन्दो धनरभ्रातृ षट्६,पुत्रपच्छिद्रटगतश्च शोभनतमः सर्वे च लाभस्थिताः॥
___ व्याख्या-एते यथोक्तस्थानस्था दीक्षालग्ने श्रेष्ठत्वा३खानदाः हर्षप्रकाशादिषु तु ग्रहाणामुत्तमादिभंग्येवमूचे
Aho ! Shrutgyanam