________________
पञ्चम विमर्शः
२२७ भवेज्जन्मनि जन्मान्मृत्युधामनि यो ग्रहः। शुभोऽपि लग्नवर्येष सर्वकार्येषु नो शुभः ॥ ३१ ॥
___ व्याख्या--जन्मनि जन्मकाले । जन्मदिति ऋक्षशब्दस्योभयार्थत्वेन जन्माजन्मराशतो जन्मलनाडा शुभोऽपीति कृत्स्व नु कि वाय। भास्करस्त्वाह-“जन्मःजन्मलग्नाभ्यां यो रन्ध्रेशावथाष्टमे ।
लग्ने ताँश्च तदंशांश्च तद्राशीनपि च त्यजेत् ॥ १॥" शनिस्त्रिकोणकेन्द्रस्थो बलीयान सुहृदीक्षितः। कुजः केन्द्रान्त्यधर्माष्टस्थितो वा भद्रभञ्जनः ।। ३२ ॥
___ व्याख्या-अतिशयेन बली बलीयान् । बलीयान् सुहृदीक्षित इति कुजेऽपि योज्यं । अष्टस्थित इति यद्गर्गः" लग्नाद्भौमेऽष्टमगे दम्पत्योर्वह्निना मृतिः समकम् ।। जन्मनि यो वाऽष्टमगस्तस्मिल्लग्नं गते वापि ॥ १ ॥"
भद्रभान इति अस्य कुयोगस्य सान्वर्थयं संज्ञा ॥ रविः कुजोऽर्कजो राहुः शुक्रो वा सप्तमस्थितः । हन्ति स्थापककर्तारौ स्थाप्यमप्यविलम्बितम् ॥ ३३ ॥ व्याख्या-कर्ता प्रतिष्ठाया गुर्वादिः । अयं श्लोकः प्रतिष्ठामाश्रित्य ज्ञेयः ॥ लग्ना१म्बु४स्मर७गो राहुः सर्वकार्येषु वर्जितः । त्रिषडेकादशः शस्तो मध्यमः शेषराशिषु ॥ ३४ ॥
व्याख्या-सर्वकार्येष्विति दीक्षाप्रतिष्ठादिषु । केतुस्तु जन्मसप्तमस्यः शशियुतश्च त्याज्यः, त्रिषडेकादशो ग्राह्यः, शेषस्थानेषु मध्यम इति नारचद्रोक्तिः । अनया च राहुनवमद्वादशोऽपि श्रेष्ठ इत्यागतं । अन्यथा केतोनिषष्ठस्वसंपत्त्यसंभवात् । इत्युक्ताः सामान्येन घटिकालग्नेषु त्याज्या दोषाः ॥
अथ सर्वकार्येषु घटिकालग्नेषु साधारणी भनदा ग्रहसंस्था तावदेवंशनिरवीन्दुभौमा लग्नस्थाः, चन्द्रभौमबुधगुरुशुक्रा अष्टमस्थाः, चन्द्रशुक्रलग्नेशांशेशाः षष्ठगाः, सर्वे सप्तमगाश्वाशुभाः । यत्रिविक्रमः- . " त्याज्या लग्नेऽन्धयो ४ मन्दात् षष्ठे शुक्रन्दुलग्नपाः । रन्ध्रे८चन्द्रादयः पञ्च सर्वेऽस्तेऽजगुरू समौ ॥१॥"
भन्न मन्दादिति राहुरपि मन्दवज्ज्ञेयः । समाविति सर्वेऽप्यस्तेऽशुभा, केषाचिन्मते तु चन्द्रगुरू सप्तमे उदा सीनावित्यर्थः सर्वकार्येषु शुभप्रहसंस्था स्पे
Aho ! Shrutgyanam