________________
पश्चम विमर्शः
२१५
-
-
६ स्युर्वेधः१ पात२ लत्ते३ ग्रहमलिनमुड४ क्रूरवारा५ ग्रहाणां जन्मदि विष्टि७ रर्धप्रहरक८ कुलिको९ पग्रह१० क्रान्त्य११ वस्थाः १२ । कोत्पातादि१३ घंटो१४विगतबलशशी१५ दुष्टयोगार्गलाख्या१६, गण्डान्तो१७दग्धरिक्ताप्रमुखतिथि१८रथो नामतोऽष्टादशैते ॥१॥"
भस्य विषमपदगमनिका-ग्रहेण मलिनं "करेण मुक्तमाकान्तं" इतिलोकोक्तदोषदुष्टं चन्द्रभुक्त्याऽद्याप्यसञ्जातशुद्धि च भं । क्रूरवारा. इति करहोरा अप्यन्त्र लक्ष्याः । ग्रहाणां जन्म: “भरचितुत्तरे" त्यायुक्तं "विशाखाकृत्तिके" त्यादिश्लोकोक्तञ्च । अर्धप्रहरकुलिकेति "यामार्द्धन भवेच्छोषः कुलिकेन तनुक्षयः" इति सारङ्गः । तथा"लग्नं पञ्चचतुर्वर्ग दुष्यते क्रूरहोरया। अपि षड्वर्गसंशुद्धं कुलिकेन विहन्यते ॥१॥” इतिरत्नमालाभाष्ये ।
अत्र कालवेलाकण्टकोपकुलिका अपि लक्ष्याः, तेन यथाशक्ति तेऽपि त्याज्याः । उपग्रहेति दुष्टरवियोगा अप्यत्र लक्ष्याः । क्रान्तीति अर्कसक्रान्ति: क्रान्तिसाम्यञ्च च । अवस्था दुष्टा इन्दोः प्रोषिताधाः । कर्कोत्पातादीति आदिशब्दाचे योगास्तिथिनक्षत्रसम्भववारप्रातिकूल्यरूपा मृत्युकाणसंवर्तकवज्रपातादयस्तेऽत्र सर्वेऽपि ग्राह्याः । घंटो यमघंटः सत्यभामा भामेतिवत् । अस्य पृथगणनमतिदौष्टयज्ञप्त्यर्थम् । यल्लल्लः
" यमघण्टे गते मृत्युः कुलोच्छेदः करग्रहे। __ कर्तुमत्युः प्रतिष्ठायां शिशुजर्जातो न जीवति ॥ १ ॥"
विगतबलशशीति, अन्न गोचरादिविरुद्धोऽपीन्दुः, कृष्णपक्षे विरुद्धतारा चोया । दुष्टयोगा विष्कम्भाद्याः । अर्गल एकार्गलः, स च विष्कम्भादिकुयो गनान्तरीयकत्वात्तत्सम्मिलित एव पेठे । गण्डान्त इति, अन तिथ्यादिसन्धिदो. षोऽपि विवाहवृन्दावनायुक्तो लक्ष्यः । प्रमुखेत्यनेन पक्षच्छिद्रक्रूरतिथ्यवमफल्गुतिथिग्रहः । यत्सारङ्गः
" सूर्योदये यथा तारा विनश्यन्ति समन्ततः । __ यथाऽग्निरम्बुना लग्नं तथा वृद्धिक्षये तिथिः ॥ १ ॥"
शेषं स्पष्टं । एतेऽष्टादश दोषाः शुद्धनक्षत्रबलेन च्छायालमादौ यदा प्रतिष्ठादीक्षादिकार्य क्रियते तदाप्यवश्यं त्याज्या एव, घटिकालनेषु तु किं वाच्यं । एषु च केषांचिदोषाणां भङ्गविधिः पूर्वाचार्यैरेवमूचे । तथाहि"लग्ने गुरुः सौम्ययुतेक्षितो वा, लग्नाधिपो लग्नगतस्तथा वा। कालाख्यहोरा च यदा शुभा स्याङ्गवेधदोषस्य तदा हि भङ्गः ॥१॥"
Aho! Shrutgyanam