________________
आरम्भ-सिद्धिः
इति वशिष्ठः । अत्र भ-वेधेति नक्षत्रवेधस्यैव भङ्गो न तु तत्पादवेधस्येति भावः । व्यवहारप्रकाशे स्वनया रीत्या वेधः प्रत्युत शुभोऽप्युक्तः, तथाहि"सौम्यैश्चरणान्तरितः शुभः शुभैः केन्द्रगैर्वेधः" । इति वेधदोषभङ्गः । । " एकार्गलोपग्रहपातलत्ताजामित्रकर्तर्युदयादिदोषाः । लग्नेऽर्कचन्द्रज्यबले विनश्यन्त्यौदये यद्वदहो तमांसि ॥ १ ॥"
इति सप्तर्षयः । तथा" अङ्गेषु वनेषु वदन्ति पातं, सौराष्ट्याम्ये खचरस्य लत्ताम् । उपग्रह मालवसैन्धवेषु गण्डान्तयुक्तिं सकले पृथिव्याम् ॥१॥" इति केचित् । वामदेवस्वाह" लत्तां बंगालदेशे च पातं कौलिके त्यजेत् ।
उपग्रह गौडदेशे (च) वेधं सर्वन वर्जयेत् ॥ १ ॥"
इति पातलत्तोपग्रहैकार्गलाना भङ्गः ५ । "होराः क्रूराः सौम्यवर्गाधिके स्युर्लग्ने मोघाः सौम्यवारे च राज्याम्। पापारिष्टं निष्फलं शक्तिभाजां, स्यात् षड्वर्गे लग्नगे सद्ग्रहाणाम् ॥१॥" त्रिविक्रमोऽप्याह-"क्रूरस्य कालहोरां च क्रूरवारे दिवा त्यजेत्" इति ।
अस्यार्थः-यदि क्रूरो दिनवारो, दिवा च कार्य, तदा क्रूरहोरां त्यजेव, किं तु सौम्यया कालहोरया क्रूरवारदोषस्यापगमारसा ग्राह्या, सौम्यवारे तु दिवा रात्रौ वा होरया नास्त्यधिकार इत्यर्थः । इति सूर्ये न्दुग्रहणवर्जग्रहमलिनोडु । पूरवारहोरा २ दोषयोर्भङ्गः ७ । जन्मक्षदोषभस्तु वक्ष्यमाणकर्कादिभङ्गसम एव ८ । विष्टस्तु नास्ति भगः, अस्ति वा "विष्टिपुच्छे ध्रुवं जय" इत्यादि । भवस्थादोषभास्तु वक्ष्यमाणविगतबलेन्दुदोषभङ्गवच्छिवचक्रवलेन कार्यः ।। कास्पातादीति
" अयोगास्तिथिवारक्षजाता येऽमी प्रकीर्तिताः ।
लग्ने ग्रहबलोपेते प्रभवन्ति न ते क्वचित् ॥ १ ॥ यत्र लग्नं विना कर्म क्रियते शुभसंक्षकम् ।
तत्रैतेषां हि योगानां प्रभावाजायते फलम् ॥ २ ॥" इति ग्यवहारसारे ।
इति कर्कोस्पातादिदोषभाः ११ । घंट इति, भस्य दुष्टघटय एवं" पनरस तेर२ ठारस३ एगा सग५ सत्त६ अB७ घडिमाओ। जमघटस्स उ दुठा रविमाइसु सत्तवारेसु ॥ १ ॥"
Aho! Shrutgyanam