________________
भ
अ
श पू.भा. उ.भा. रे
66
&
कृ
K
석
पञ्चमो विमर्श
मृ
आ
bo
पुन पु
अश्ल
ㄓ
पु. फ. उ. फ.
ह
चि
स्वा
वि
Ele
तस्य दौष्टये सति नवांशशुद्धमपि लग्नमशुद्धमेवेति सप्तयुक्तेर्य थोक्तभानां दोषप्रकार माहक्रूरेण मुक्तमाक्रान्तं भोग्यं ग्रहणभं तथा ।
दुष्टं ग्रहोदयास्ताभ्यां ग्रहैर्भिन्नं च मं त्यजेत् ॥ १५ ॥
२०९
व्याख्या--: - क्रूरेणेति क्रूरत्वमत्र स्वाभाविकं ग्राह्यं, न त्वौपाधिकं, यथा क्षीणत्वेनेन्दोः पापयुतत्वेन बुधस्य चेति । ततोऽयमर्थः - यद्मं क्रूरेण रविकुजशनिराह्वन्यतरेण भुक्त्वा मुक्तं, आक्रान्तं तेनैव भुज्यमानं, भोग्यं तु तदनन्तरमेव भोक्ष्यमाणं । एषां फलानि त्वेवं
"क्रूराश्रितक्रूरविमुक्तक्रूरगन्तव्यधिष्ण्येषु कुमारिकाणाम् ।
' वदन्ति पाणिग्रहणे मुनीन्द्रा, वैधव्यमन्दैस्त्रिभिरत्रिमुख्याः ॥ १ ॥" इति. सारङ्गः । अन्ये त्वाहु:
भुक्तं भोग्यं च नो त्याज्यं सर्वकर्मसु सिद्धिदम् । यत्नात्त्याज्यं तु सत्कार्ये नक्षत्रं राहुसंयुतम् ॥ १ ॥ ग्रहणभमिति यत्र दिनभेऽर्केन्द्वोर्ग्रहणं जातं । ग्रहोदयेति यत्र दिनभे ग्रहा उदयमस्तमयं वाऽकार्षुः । आगमे च वक्रिग्रहाक्रान्तमपि भं त्याज्यमूचे, तथाहि
Aho! Shrutgyanam
"