________________
२०८
आरम्भ-सिद्धिः
एवंविधाच लग्नादियोगा बहुशोऽपि मिलन्ति, न च किमप्यनिष्टफल रघुः । यदि तु यात्रादिष्वधिक्रियन्ते तदाऽनिष्टफलदाः प्रायः स्युरेव, तथाऽत्रापि अम्मादीनां पीडा, तत्फलं चैवं" केत्वर्काकिभिराकान्तं भौमवक्रभिदाहतम् ।
उल्काग्रहणदग्धं च नवधाऽपि न भं शुभम् ॥ १॥ ततश्च" देहविनाशो जन्मक्षपीडने कर्मणश्च कर्मः ।।
उत्सवबान्धवनाशी समुदयसङ्घातयोहतयोः ॥ २ ॥ स्वतनुविनाशो वैनाशिके हते मानसे मनस्तापः । कुलदेशस्त्रीनाशो जातिभदेशाभिषेकेषु ॥ ३ ॥ राज्याभिषेकदिवसेऽभिषेकधिष्ण्यं च देशनक्षत्रम् । पद्मविभागे शेयं प्रादक्षिण्येन भूमध्यात् ॥४॥" पद्मचक्रस्थापना चैवम्"कर्णिकाष्टदलैराढये पझे नाभौ दलेषु च । प्राध्यादिस्थेषु भानीह न्यस्याग्निभत्रयादितः ॥ ५ ॥” तथाहि
पाचक-स्थापना
ततश्च-" त्रितयैराग्नेयाद्यैः क्रूर ग्रहपीडितैः क्रमेण नृपाः ।
पाश्चालो मागधिका२ कालिङ्गश्च३ क्षयं यान्ति ॥६॥ आवन्त्यो ऽथानों५ मृत्युं चायाति सिन्धुसौवीरः६ ।। राजा च हारहूरो ७ मद्रेशो८ ऽन्यश्च कौणिन्दः९ ॥ ७ ॥"
मन्त्र क्षयं यान्तीति एषां देशानां कणिकायां पूर्वाग्नेय्याद्यष्टदिकपत्रेषु च स्थितत्वादिति भावः । दिङ्मानं चेदं देशेशानां नामपरिगणनं, तेन नवखण्डकल्पितोव्यां यत्र खण्डे ये ये देशाः स्थिताः स्युस्ते ते देशास्तत्तनेषु पीडितेषु पीच्यन्ते इत्यूचं । नरपतिजयचर्यायां तु पद्मस्थाने कूर्मस्थापनयाऽयमेवार्थों वर्षिणतः । अन्ये जन्मभवदेकोनविंशमाधानभमपि क्रूरग्रहपीडितस्वे सति प्रवासदायित्वाद्वर्जयन्ति । सर्वमिदं लल्लकृते रत्नकोशे ॥
Aho! Shrutgyanam