________________
पञ्चम विमर्शः
२०७ ग्याख्या-वर्णको भित्यादौ चित्रकर्म वधूवरयोर्वर्णकाक्यं मालकर्म वा आधमन्दाक्ष्यमाणश्लोकोक्तं कुसुम्भाधपि विवाहकृस्यं सर्व वैवाहिकमेष्वेव कार्यम् ॥
लग्नादर्वाग्न कुर्वीत त्रिषष्ठनवमे दिने । कुसुम्भमण्डपारम्भवेदीवर्ण-यवारकान् ॥ १३ ॥
व्याख्या--लमादिति लग्नदिनात् । यवारकानिति उपलक्षणस्वात् कन्यावरणाद्यपि लग्नादाक् विषष्ठनवमदिनेषु न कुर्यात् ॥
नान्ये प्रतिष्ठां जन्मः दशमे षोडशे च मे ।
अष्टादशे त्रयोविंशे पञ्चविंशे च मन्यते ॥ १४ ॥ ग्याख्या-जन्मः इति प्रतिष्ठाप्यस्य प्रतिष्ठाकारयितुश्च जन्ममे तदपरिज्ञाने नाममे वा, तस्माद्दशमादिषु च भेषु प्रतिष्ठा न कार्या । श्रीहरिभद्रसरिभिस्स्वेवमूचे
" कारावयस्स जम्मण रिक्खं दस सोलसं तहठारं ।
तेवीस पंचवीसं बिम्बपइट्टाइ वजिज्जा ॥ १ ॥" विशेषतस्तु एषां भानां संज्ञा इमाः" जन्माचं दशमं कर्म सङ्घातं षोडशं पुनः ।
अष्टादश समुदयं त्रयोविंशं विनाशभम् ॥ १ ॥ मानसं पञ्चविंशं भमिति षड्भोऽखिलः पुमान् ।
जातिदेशाभिषेकैश्च नव धिष्ण्यानि भूपतेः ॥ २॥" तत्र जातिधिष्ण्यान्येवम्" विप्राणां कृत्तिकापूर्वा३ राज्ञां पुष्यस्तथोत्तराः३ । सेवकानां धनिष्ठेन्द्रचित्रामृगशिरांसि च ॥ १ ॥ उग्राणां भानि वायव्यमूलाशिततारकाः । कर्षकाणां मघाः पौष्णमनुराधाविरचिभम् ॥ २ ॥ वणिजामश्विनी हस्तोऽमिजितादित्यमेव च। चण्डालानां श्रुतिः सार्प यमदेवं द्विदैवतम् ॥ ३॥"
देशभानि तु यथा पाचके । राज्याभिषेकभं स्वमिषेकक्ष । ननु जन्म. आदीनां त्यागः कस्मात् क्रियते ? उच्यते-प्रायो भानि क्रूरग्रहाद्यैः पीबन्ते, यदि चेपुंसो जन्मादीनि प्रतिष्ठादिष्वधिक्रियन्ते तदा तेषु क्रूरग्रहायैः पीडितेषु सत्सु तस्य पुंसोऽनिष्टं स्यात्, यदि तु नाधिक्रियन्ते तदा तानि पीडि तान्यपि नानिफलं दातुमलं । कथमेवमिति चेदुच्यते यथा"विलग्नस्थोऽष्टमो राशिर्जन्मलग्नात् सजन्मभात् । न शुभः सर्वकार्येषु लग्नाश्चन्द्रस्तथाष्टमोः ॥१॥" इत्यादि दैवज्ञवल्लमे ।
Aho! Shrutgyanam