________________
२०४
आरम्भ-सिद्धिः
" निर्घातोल्कामहीकम्पग्रहभेदादिदर्शने ।
33
आपञ्चवासरादूढा नाशमाप्नोति कन्यका ॥ १ ॥ तथा--- " दंपत्योः सह मरणं पाणिग्रहणोदिते केतौ. दीक्षायां राका त्याज्या, न तु प्रतिष्ठायां । यन्नारचन्द्र:
"
" त्र्येकद्वितीयपञ्चमदिनानि पक्षद्वयेऽपि शस्तानि । शुक्लेऽन्तिमत्रयोदशमान्यपि च प्रतिष्ठायाम् ॥ १ ॥ " तेजस्विनी १ क्षेमकृ २ दग्निदाहविधायिनी ३ स्याद्वरदा ४ दृढा च ५ । आनन्दकृ६त्कल्प निवासिनीच, सूर्यादिवारेषु भवेत्प्रतिष्ठा ॥ १ ॥
39
इति रत्नमालायां । अत्र तेजस्विनीति रविवारे कृता प्रतिष्ठा प्रतिमायास्तेजो वर्धयति कारयितुश्च । कल्पनिवासिनीति आचन्द्रार्कस्थायिनी । रज्यादीनां लभेषु षड्वर्गेऽपि च प्रतिष्ठायामेवमेव फलमूझमिति रत्नमालाभाष्ये । स्थापने चेति चकाराद्दीक्षोद्वाहराज्याभिषेकादिष्वपि कुजवारस्त्याज्यः । यदुक्तं यतिवल्लभे
" राजाभिषेके विवाहे सत्क्रियासु च दीक्षणे । धर्मार्थकामकार्ये च शुभा वाराः कुजं विना ॥ १ ॥
"
33
सङ्कीर्णानां प्रशंसन्ति दारकर्म न संशयः ॥ १ ॥ इति दैवज्ञवल्लभे || भनियममाह
श्रीपतिना तूाहे रविकुजशनिवारा दारिद्र्यदौर्भाग्यदाः, सोमवारस्तु सपत्नीप्रद इत्युक्तं । विशेषस्तु -
" कृष्णपक्षे निषिद्धेषु वारधिष्ण्यक्षणादिषु ।
"
66
। तपसि
उद्वाहे मृगपैत्र प्रतिष्ठायां तु ते उभे । आदित्यपुष्यश्रवणधनिष्ठाभिः ममं शुभे ॥ ९ ॥ व्याख्या - प्रतिष्ठायामिति प्रस्तावाजैन बिम्बादेः, देवतान्तरादीनां प्रतिष्ठासु तु भान्येवं रत्नमालाया मूचिरेरोहिण्युत्तरपौष्णवैष्णवकरादित्याश्विनी वासवानुराधैन्दवजीवमेषु गदितं विष्णोः प्रतिष्ठापनम् ।
पुष्यश्रुत्यभिजित्सु चेश्वरकयोर्वित्ताधिपस्कन्दयोमैत्रे तिग्मरुचेः करे निर्ऋतिमे दुर्गादिकानां शुभम् ॥ १ ॥
""
ईश्वरकयोरिति 'को' ब्रह्मा । तिग्मरुचेः करे इति सङ्क्षेपोऽयं विस्तरस्त्वेवं भीमपराक्रमग्रन्थे उक्तः -
"
" भगधिष्ण्यचतुष्केण मैत्राहिर्बुनपूषभैः । सपुनर्वसुभिः कुर्यात् प्रतिष्ठामुष्णरोचिषः ॥ १ ॥
95
Aho ! Shrutgyanam