________________
पञ्चमो विमर्श
यदि तु मघामुत्तीर्णस्तदा न तादृग्दोषः । तेन कन्यातिकालक्रमणाद्वरलोभाद्देशविभ्रमादिहेतुना वा सम्पूर्णसिंहस्थस्य त्यक्तुमशक्यत्वे ते मघास्थमेव जीवं त्यजन्ति । आहुश्च"बहवोऽप्येवं जगदुः सिंहारूढोऽपि वृत्रशत्रुगुरुः । समतिकान्तमघों न विरुद्धः सर्वकार्येषु ॥ १॥" पराशरस्त्वाह
सिंहस्थज्येन यद्याद्याः पञ्च नवांशाः सिंहस्य भुक्तास्तदा देश विशेषात् सिंहस्थदोषो न लगति । तथाहि
" सिंहस्थेज्योऽनुसिंहांशाजाह्नवीतीरयोद्धयोः । न दुष्टो गङ्गयोर्मध्यदेशेषु तु स दुःखदः ॥ २ ॥"
सप्तर्षयस्त्वाहु:-" देशविशेषात् सिंहस्थेज्य आदितोऽप्यदुष्ट एव" । तथाहि" भागीरथ्युत्तरे तीरे गोदावर्याश्च दक्षिणे ।
विवाहो व्रतबन्धो वा सिंहस्थेज्ये न दृष्यति ॥ १ ॥" ___ अन्ये स्वाहुः-" मेषस्थेऽके चेल्लग्नं गृह्यते तदा भुक्तमघस्य सिंहस्थेज्यस्य न दोषः" । पठन्ति च" सिंहटिअ जइ जीवो महभुत्तं होइ अह रवि मेसे।। ता कुणह निविसंकं पाणिग्गहणाइकल्लाणं ॥ १ ॥”
इह च ग्रन्थान्तरसंवादो विवाह फलमाश्रित्य दर्शितः । प्रतिष्ठादीक्षादि.वकार्येष्वप्येतदनुसारेण फलमूह्यं । एवमग्रेऽपि । धन्वमीनेति, अन विशेषः"झषो न निन्द्यो यदि फाल्गुने स्थादजस्तु वैशाखगतो न निन्द्यः । मध्वाधितौ द्वावपि वर्जनीयौ, मृगस्तु पौषेऽपि गतो न निन्द्यः" ॥
__इति विद्याधरीविलासग्रन्थे । केचिदिदं वृत्तमेवं पठन्ति---- "झषो न निन्द्यो यदि फागुने स्यादजस्तु चैत्रेऽपि गतो न निन्द्यः । मृगस्तु पौषेण च सम्प्रयुक्तो, वशिष्टगग्र्गादिभिरेतदुक्तम् ॥"
___अस्मिन् पाठेऽयं विशेषः-चैत्रमासेऽपि यदि मेषेऽकः स्यात्तदा लग्नं गृह्यमाणं न दोषायेति । रत्नमालाभाष्ये त्वेवमूचे" कर्कादिराशिषटकं च पूर्वार्ध पौषचैत्रयोः ।
अस्तमितं गुरुं शुक्रं त्यजेन्डादिकर्मणि ॥ १ ॥" ___अत्र पूर्वार्ध पौषचैत्रयोरित्येतदक्षममाणः श्रीपतिः प्राह" सौम्येऽयनेऽप्यविकलौ पौषचैत्रौ परित्यजेत् । पक्षोऽपरः शुभः कैश्चिन्न चैतद्युक्तिमद्वचः ॥ १ ॥” इदं दैवज्ञवल्लमे ।
Aho! Shrutgyanam