________________
आरम्भ-सिद्धिः
-
माघफाल्गुनयो राधज्येष्ठयोश्चापि मासयोः। लग्नं श्रेयः परे त्वाहुस्तद्वत्कार्तिकमार्गयोः ॥२॥
व्याख्या-राधो वैशाखः । एते शुक्लप्रतिपद्याश्चान्द्रमासा एव ग्राह्याः । ज्येष्ठयोरिति, ननु ज्येष्ठे तावन्मिथुनसक्रान्तिः स्यात्, सा च प्रागपि प्रायोक्ता, ततः किमिति पुनज्येष्ठोपन्यासः ? उच्यते-आषाढमासे मिथुनसक्रान्यामपि सत्यां सर्वथा निषेधार्थम् । कैश्चिन्मिथुनसक्रान्ती सत्यामाषाढस्य शुक्लदशमी यावदाद्यस्त्रिभाग आहतोऽपि । तथा च त्रिविक्रम:-“कैश्चिदिष्टस्त्र्यंशः शुचेरपीति" । कार्तिकेति कार्तिकमार्गशीर्षयोर्मध्यमत्वात् हीनजातिविवाहः स्यादिति भावः, परं कार्तिकशुक्लैकादश्यनन्तरमेवेत्यूछ । यदुक्तम्"कार्तिकमासे शुद्धिगुरोर्विलोक्या रवेश्च चन्द्रबलम् । अक्रूरयुते धिष्ण्ये देवोत्थानाशाहं स्यात् ॥१॥” इति व्यवहारप्रकाशे ।
एतेन शेषेषु षट्सु चान्द्रमासेषु लग्नं न ग्राहमेवेत्यर्थः । पाकश्रीकारस्स्वाह-" चतुर्यु कार्तिकादिमासनिकेषु क्रमाचत्वारि स्थिरराशिलग्नान्यमृतस्वभावानि" तथाहि-कार्तिकादिमासनये वृषलग्नं शुभं, माघादिमासत्रये सिंहलग्नं, वैशाखादिनये वृश्चिकलग्नं, श्रावणादिनिके कुम्भलग्नं च । एषां वर्गोत्तमस्य मध्यमांशस्योदये सर्वकार्यसिद्धिः ॥ अथ येषु सत्सु लग्नं न गृह्यते तानाह
जीवे सिंहस्थे धन्वमीनस्थितेऽर्के विष्णौ निद्राणे चाधिमासे च लग्नम् । नीचेऽस्तं वाप्ते लग्ननाथेंशपे वा, जीवे शुक्रे वाऽस्तङ्गते वापि नेष्टम् ॥ ३ ॥
व्याख्या--सिंहस्थे इति, यदाहुः सप्तर्षयः" गुरुर्मघायां पुरुषं हन्ति भाग्ये स्थितः स्त्रियम् । उत्तराफल्गुनीपादे द्वयं हन्ति न संशयः ॥ १ ॥ गोदावर्युत्तरतो यावद्भागीरथीतटं याम्यम् । तत्र विवाहो नेष्टः सिंहस्थे देवपतिपूज्ये ॥ २॥" ___ केऽप्याहुः-यावद्गुरुर्मघां नोल्लङ्घते तावत् सिंहस्थदोषो गरीयान् । यच्छौनकः"पितृमे यदि सुरपूज्यो नीचः वाऽथवारिसंयुक्तः कन्योढा वैधव्यं प्रयाति संवत्सरैः षड्भिः ॥ ॥"
Aho! Shrutgyanam