________________
१९०
आरम्भ-सिद्धिः
राशिः कल्प्यते, तत्कल्पनां च विना कथं षडष्टमका दिर्विचार्यते ! उच्यतेतदा भपाद आनीयते । तथाहि
“ क्षेत्रफले रद ३२ गुणिते भक्ते वस्वभ्रभूमिभिः १०८ शेषात् । व्येकान्नवभिः शेषं पादो लब्धं वृषाद्भगणः ॥ १ ॥ "
इति व्यवहारप्रकाशे । उदाहृतगृहस्य भमुत्तराफाल्गुनीति त्रिपाद, ततस्तत्रैवास्यार्थो भाव्यते- प्रागानीतं क्षेत्रफल २२४७९, इदं द्वात्रिंशता गुणितं जातं सप्त लक्षा एकोनविंशतिसहस्रास्त्रिशत्यष्टाविंशतिश्व ७१९३२८ । एषामष्टशतेन भागे शेषमष्टचत्वारिंशत् ४८ । व्येकं ४७ । तस्य नवभिर्भागे लब्धं पञ्च । वृषात् पञ्चमो राशि: कन्या । शेषं च द्वौ । उत्तरफल्गुनीभस्य द्वितीयः पादः तस्य गृहस्येत्यागतं । ततश्च धनिकस्य धनिष्ठोत्तरार्धजन्वा जन्मराशिः कुम्भः, स च विषमः तस्मादष्टमस्य कन्याराशेः प्रीतिषडष्टमकं " ओजात्स्यादष्टमे प्रीतिः" इत्युक्तेः ॥ वर्णानां वशाद् गृहेष्वायमुखयोर्व्यवस्थामाहक्रमाद्विप्रादिवर्णानां विषमायैर्ध्वजादिभिः । धीमद्भिर्धाम निर्दिष्टं प्रतीच्यादिमुखं क्रमात् ॥ ७९ ॥
व्याख्या -- विप्राणां ध्वजाये पश्चिमामुखं गृहद्वारं कुर्यात्, ध्वजो हि प्राच्यां तिष्ठति, प्रतीचीमुखे च द्वारे स विप्राणां प्रवेशे सम्मुखः स्थितः शुभाय स्यात् । एवं सिंहाये उत्तरामुखं द्वारं राज्ञां गृहेषु दक्षिणदिक्स्थत्वासिंहस्य | एवं शेषेष्वपि भाव्यम् ॥ आयद्यपवादमाह
----
ये गृहेऽलिन्दनिर्यूह निर्गमाद्याश्चतुर्दिशम् |
न तेष्वायादिकं योज्यं बाह्यभूषासु वास्तुनः ॥ ८० ॥ व्याख्या- - अलिन्दः प्रागुक्तार्थः । निर्यूहो भित्यादेर्बहिर्निर्गतो दारुविशेषो मर्दनालकादिः । आदेः प्रग्रीवादिग्रहः ॥ गृहे सूत्रपाताद्याहसूत्रस्य सिद्धिर्वनाथ हस्तमै त्रस्थिरस्वातिशतर्क्षपुष्यैः । न्यासः शिलायाः करपुष्यमार्गपौष्णध्रुवेषु श्रवणे च शस्तः। व्याख्या - वसुनाथं धनिष्ठा । मैत्राणि मृदुभानि । तिथिवारशुद्धिस्तु रिक्तादिवर्जनात् स्फुटैव । उक्तञ्च ब्रह्मशम्भुटीकायाम्
<<
:9
एकादशी द्वितीया पञ्चमी सप्तमी तृतीया च । प्रतिपदशमी चेष्टा त्रयोदशी पौर्णमासी च ॥ १ ॥ सूर्येन्दुजीवसौस्यानां भार्गवस्य च वासरे । सूत्रपातादिकं कार्य निष्पत्तिमभिवाञ्छता ॥ २ ॥ गृहनिवेशे लग्नबलमाहचरादन्यत्र लग्नेन्द्वोः शुभैः संयुक्तदृष्टयोः । कर्म १० स्थितेषु सौम्येषु गेहारम्भः शुभावहः ।। ८२ ।।
Aho ! Shrutgyanam