________________
चतुर्थो विमर्शः
विदिक्षु शेष चारः ।
पूर्व
ईशान
बुगु | 23 शरसो
MORN
दक्षिण
सो मं
बु गु
शु
पश्रिम
कुशिक
भरस
इति वास्तुशास्त्रे ॥ आयाद्युक्तेस्तात्पर्य माहसमाधिकव्ययं कर्तुः समनामयमांशकम् । विरुद्धराशितारं च विनाऽन्यद्वेश्म शोभनम् ।। ७८ ॥
व्याख्या-यत्रायेन समोऽधिको वा व्ययस्तद्गृहं त्याज्यमिति सर्वत्र भाव्यं । एतेन न्ययादधिक आयः श्रेष्ठः, सोऽपि विषमोऽतिश्रेष्ठः स्थिरत्वात् । यल्लल्लः-, कुर्यात् स्थिराधिकायं. स्वयोनिभं शुद्धतारांशम्" इति ।
यस्य गृहस्य नाम कर्तुर्नाम्ना समं । यत्र अमांशोत्पत्तिः। यस्य राशिना सह स्वामिराशेः शत्रुषडष्टमकं द्विद्वादशादिकमुत्पद्यते । यस्य च तारा स्वामितारातस्त्रिपञ्चसप्तमी स्यात् । चकाराद्यस्य भं रक्षोगणे स्वामिभयोन्या सह विरुद्धबलिष्ठयोनिकं वा तद्गृहं त्याज्यं । यल्लल्लः - .
"आयविरुद्ध भवने न सुखं षडष्टमके स्थिते मरणम् । न धनं द्विद्वादशके नवपञ्चमके त्वपत्यमृतिः ॥ १ ॥ निधनं सप्तमतारे पञ्चमतारे च तेजसो हानिः । विपदस्तृतीयतारे यमांशके गृहपतेर्मत्युः ॥२॥"
नाडीवेधस्तत्र श्रेष्ठ एव, तद्भावे योनिविरोधादिदोषाणामप्यदुष्टत्वसम्भ. वात् । नन्वस्त्वेवं, परं यत्र गृहे द्विपादं त्रिपादं वा भं स्यात्तत्र कथं रहस्य
Aho! Shrutgyanam