________________
१८८
<<
भाद्रादिमासन्रयापेक्षया नागचारस्य दिक्षु शिरादयः ।
उत्तर
पश्चिम
आरम्भ-1 -सिद्धिः
फा. चै. वै.
पुच्छं
ज्ये. आ. श्री.
कुक्षिः
पृष्ठं
मार्ग. पो. मा.
शिरः
भाद्र. आ. का.
दक्षिण
ततो भाद्रपदादिमास त्रिके प्राच्यां वास्तोः शिरः, दक्षिणस्यां पृष्ठ पश्चिमायां पुच्छं, उत्तरस्यां कुक्षिः । मार्गादिमासत्रिके दक्षिणादिचतुर्दिक्षु शीर्षादीनि, फाल्गुनात्रिके पश्चिमादिचतुर्दिक्षु, ज्येष्ठादिम |सत्रि के तूत्तरादिचतुर्दिक्षु । अयं भावःकुक्षावेव प्रथमं खननारम्भः कार्यः, नान्यदिक्षु । यदुक्तं
1
" शिरः खनेन्मातृपितृन्निहन्यात् खनेश्च पृष्ठे भयरोगपीडाः । पुच्छं खनेत्स्त्रीशुभगोत्रहानि, स्त्रीपुत्ररत्नान्नवसूनि कुक्षौ ॥ १ ॥ " इति दैवज्ञवल्लभे । केचिद्वास्तोर्वत्सनामाहुः । भनेन च वास्तोरङ्गदिकथनेन खातादौ दिनियम उक्तः । विदिनियमः पुनरेवं
"
पूर्व
ईशानादिषु कोणेषु वृपादीनां त्रिके त्रि । शेषाहेराननं त्याज्यं विलोमेन प्रसर्पतः ॥ १ ॥
""
अस्यार्थः -- संहारेण शेषस्त्रिभिस्त्रिभिर्मासैर्भ्रमति, ततो यदा मासत्रयं तन्मुखमीशाने तदा आग्रेये मासत्रयं नाभि:, नैर्ऋते मासत्रयं पुच्छं, वायव्ये मुस्कलं श्रेयः । यदा वायव्ये मुखं तदेशाने नाभिः, आझेये पुच्छं, नैर्ऋऋते मुत्कलं, एवं संहारेण शेषो भ्रमति । वृषादित्रिके ईशाने मुखं, सिंहादित्रिके वायव्ये, वृश्चिकादित्रिके नैर्ऋते, कुम्भादित्रिके त्वाग्नेये मुखं । स्थापना चेयं एवं च" विदित्रयं स्पृशस्तिष्ठेत्स्ववक्त्र १ नाभि २ पुच्छकैः ३ । शेषस्तत्रितयं त्यक्त्वा भूखातकार्यमाचरेत् ॥ १ ॥
नाभौ चम्रियते भार्या धनं पुच्छे मुखे पतिः । इति मत्वा शिलान्यासे भूखाते तत्रयं त्यजेत् ॥ २ ॥ "
Aho ! Shrutgyanam