________________
चतुर्थो विमर्शः
१८७
-
कल्पनया पूर्वाभिमुखं, तेनोत्तर फल्गुनी में दक्षिणभित्तौ समागतत्वाद्भव्यं (२)। अथ व्ययः-भाङ्को द्वादश, तस्याष्टभिर्भागे शेषा श्रत्वारः ४, चतुर्थः श्रेयान व्ययः (३)। अथांश:-तस्य गृहस्य कल्पनयाध्रुवसज्ञा, तद्वर्णाङ्को द्वौ, व्ययाङ्कश्च चत्वारः, माभ्यां योजितं क्षेत्रफल जातं २२४८५ । अस्य त्रिभिर्भागे शून्यशेषस्वाद्राजांशस्तद्गृहस्य (४) । चन्द्रबलं नक्षत्रोक्त्यवसरे उक्तं (५) । राशिवल स्वग्रे वक्ष्यते । ताराबलं वेवम्-गृहेशस्य जन्मभं कल्पनया धनिष्ठा, ततो गणने उत्तरफल्गुन्यष्टमी तारा (६) ।
__भ वास्तुप्रारम्भे मासानाहवैशाखे श्रावणे मार्गे पौषे फाल्गुन एव च । कुवात वास्तुप्रारम्भं न तु शेषेषु सप्तसु ॥ ७५ ॥ व्याख्या--- वास्तुप्रारम्भ मिति सूत्रपातखातादिकर्मकरणेनेत्यर्थः । न स्विति, यदुक्तं"शोकं १ धान्यं २ मृत्युदं ३ पञ्चतां च ४, स्वाप्तिं ५ नैःस्व्यं ६ सङ्गरं ७ वित्तनाशम् ८ । स्वं ९ श्रीप्राप्ति १० वह्निभीति ११ च लक्ष्मी १२, कुर्युश्चैत्राद्या गृहारम्भकाले ॥ १ ॥" इति दैवज्ञवल्लभे ।
नवरमेते शुक्लप्रतिपदाद्याश्चान्द्रमासा एवं प्रायाः ॥ अथ सङ्क्रान्तिचिह्नितान् सौरमासानाहधामारभेन्नोत्तरदक्षिणास्यं, तुलालिमेषर्षभभाजि भानौ। प्राक्पश्चिमास्यं मृगकुम्भकर्कसिंहस्थिते द्वयङ्गगते न किञ्चित्
____ व्याख्या-तुलालीत्याद्युक्तेऽपि पूर्वोक्तचान्द्रमासपञ्चके एव, न शेषमा. सेष्विति स्वयं ज्ञेयं । द्वयङ्गा द्विस्वभावा राशयः । न किञ्चिदिति चतुर्दिग्मु. खमपि नारभेतेत्यर्थः । “मेषसिंहधनस्थेऽर्के पूर्वामुखे गेहे कृते राजभयं । वृषकन्यामकरस्थेऽर्के दक्षिणामुखे गेहे कृते पुत्रादिमृत्युः । मिथुनतुलाकुम्भस्थेऽर्के पश्चिमामुखे गेहे कृते सन्तापादि । कर्कवृश्चिकमीनस्थेऽके उत्तरामुखे गेहे कृते कुलक्षय" इति तु नारचन्द्रटिप्पनके ॥
कस्यां दिशि प्रथमं खननारम्भः कार्य इत्याहभाद्रादित्रित्रिमासेषु पूर्वादिषु चतुर्दिशम् । भवेद्वास्तोः शिरः पृष्टं पुच्छं कुक्षिरिति क्रमात् ॥ ७७ ॥ व्याख्या-भन्न वास्तुनो दक्षिणपार्थोपपीढं सुप्तस्य नागस्याकारेण स्थापना यथा
Aho! Shrutgyanam