________________
आरम्भ-सिद्धिः
ss fro द्विव्याद्यपवरकाणां गृहाणामनेके प्रकाराः स्युः । एकापवरकाणामपि चतुरुत्तरं शतं प्रकाराः सम्भवेयुः । इह तु दिङ्मात्रार्थं षोडशभङ्ग्यूच्ये । उक्तञ्च रत्नमालाभाष्ये
१८६
-mm
" वेश्मनामे कशालानां शतं स्याच्चतुरुत्तरम् । द्विपञ्चाशद्विशालानां त्रिशालानां द्विसप्ततिः ॥ १ ॥” वास्तुनि चन्द्रबलमाहप्रारब्धं सम्मुखे चन्द्रे न वस्तुं वास्तु कल्प्यते । पृष्ठस्थे खात (त्र) पाताय द्वयोस्तेन त्यजेद् गृही ॥ ७४ ॥
व्याख्या - परिधचक्रवत् कृत्तिकादीनि सप्त सप्त भानि चतुर्दिक्षु न्यस्य यद्धं गृहस्योत्पद्यमानमस्ति तद्विचार्यते, यदि तद्धं गृहस्य द्वारदिशि समेति तदा तस्य गृहस्य सम्मुखश्चन्द्रः स्यात् स चाशुभः, यतोऽग्रतःस्थे चन्द्रे कर्तुस्तत्र न निवासः । यदि तु पाश्चात्यभित्तिदिशि समेति तदेन्दुः पृष्ठस्थ: स्यात् सोऽप्यशुभः । यतः पृष्ठस्थेन्दौ चौरकृतानि खात्राणि बहुशः पतन्ति । यदि तूभयपार्श्वभित्तिदिशोः समेति तदा भव्यं । प्रासादेषु तु सम्मुखेन्दुः शुभाय | उक्तञ्च वास्तुशास्त्रे - " प्रासादनृपसौध श्रीगृहेषु पुरतः शशी " । अत एवात्र गृहीत्युक्तं । इति चन्द्रबलं ।
प्रीतिषडष्टमकादिकं राशिबलमपि तत्वतश्चन्द्रबलमेव । ताराबलं पृथग् त्विह नोक्तं, परं नक्षत्रकथने तदपि सुज्ञातत्वात्सूचितं ज्ञेयं । तथाहिगुरुशिष्यादिवदत्रापि त्रिपञ्चसप्तमी तारा त्याज्या, केवलं तत्र मिथो गण्यते, इह तु गृहेशभाद्गृहभं यावद् गण्यं, गृहेशस्यैव प्रीतेरिष्टत्वात् । आह च सारङ्ग:"गणयेत् स्वामिनक्षत्राद्यावद्धिष्ण्यं गृहस्य च ।
नवभिस्तु हरेद्भागं शेषं तारा प्रकीर्तिता ॥ १ ॥ शान्ता १ मनोरमा २ क्रूरा ३ विजया ४ कलहोवा ५ । पद्मिनी ६ राक्षसी ७ वीरा ८ ऽऽनन्दा ९ चेति तारकाः ॥ २ ॥”
?
अथायाद्या उदाह्रियन्ते - यथा कस्यचिद् गृहस्थ दैर्ध्य सप्त हस्ता नवाङगुलानि च, हस्त ७ अङगुल ९ । विस्तारश्च पञ्च हस्ताः सप्ताङ्गुलानि हस्त ५ अं ७ । द्वावपि हस्ताङ्कौ चतुर्विंशत्या सगुण्याङ्गुलानि मध्ये योज्यन्ते । जातो दैर्ष्याङ्कः सप्तसप्तत्यधिकं शतमङ्गुलानि १७७ । विस्ताराकस्तु सप्तविंशं शतं १२७ । द्वयोरप्यङकयोर्मियो घाते जातं द्वाविंशतिसहस्राः चतुःशत्येको नाशीतिश्च २२४७९, इदं क्षेत्रफलं अस्याष्टभिर्भागे शेषं सप्त ७ । सप्तमो गजायस्तस्य गृहत्यागतं ( 1 ) । अथ भं- क्षेत्रफल २२४७९ मष्टभिर्गुणित जातं लक्षमेकोनाशीतिसहस्रा अष्टशती द्वात्रिंशच १७९८३२ । अस्य सप्तविंशत्या २७ भागे शेषं द्वादश १२ अश्विनीतो द्वादशभमुत्तर फल्गुनी तस्य गृहस्येत्यागतं । तच गृहं
Aho ! Shrutgyanam