________________
चतुर्थी विमर्श:
शुक्रज्ञाकश्च लग्न ? स्व२ भ्रातृषु३ क्रमशः श्रिये (३) । लग्ना१रि६गौ च जीवार्कौ जयदौ व्यष्टमे विधौ (४) ॥ ५३ ॥ व्याख्या - क्रमश इत्युत्तरार्धेऽपि योज्यं । व्यष्टमे इति, यदीन्दुरष्टमगृहे न स्यात् ॥ मन्दारौ त्र्याश्य११ षट्सु ज्ञसितेज्याश्चोत्कटाः श्रिये (५) । केन्द्रे च बलिनौ ज्ञेज्याविन्दौ त्वापोक्लिमेऽबले (६) ||५४||
व्याख्या - उत्कटा इति यत्रतत्रस्था अपि बलिन इत्यर्थः । चन्द्रे आपोक्लिमस्थे निर्बले च सति ॥
श्रिये विधुः सुखेऽस्ते तु सिनज्ञौ (७) व्यत्ययेन वा (८) । याने त्रिकोणकेन्द्रस्थाः सौम्याः षट् आयगाः परे (९) ।। ५५ ।। व्याख्या-- सितज्ञौ सुखे, चन्द्रोऽस्ते इति व्यत्ययः । याने इति यात्रायां श्रिये स्युरिति योगः | परे क्रूराः ॥ जयाय मूर्ती ? मार्त्तण्डः सौम्यः स्वे२ सप्तमो विधु: (१०) । बृहस्पतिर्वा केन्द्रस्थः शेषेषु स्वा१य११ वर्तिषु (११) । ५६ ।।
व्याख्या – स्वं द्वितीयं । शेषेषु क्रूरसौम्येषु सर्वेषु । एवं योगा एकादश यातुः प्राग्दक्षिण योज्ञे सितान्तर्जयकरः सुखे चेन्दुः (१२) । गुरुरेकान्तर आर्के (१३)ज्ञवा शुक्राच्च (१४) भौमाद्वा (१५) । ५७ ।
व्याख्या–प्राच्यां दक्षिणस्यां वा चेद्यात्रा तदा ज्ञशुक्रयोर्मध्येऽन्तराले तिष्ठन्निन्दुः शुभः । परं यदि सुखे तुर्यस्थाने स्यात्तदैव शुभः, नान्यथा । प्रतीयुदीच्योस्तु यात्रायामयं योगो नापेक्ष्यः । तथा गुरुरेकान्तर इति शनितो गुरुरेकान्तरगृहे स्थित इत्येको योगः । ज्ञो वेति शुक्राबुध एकान्तरगृहे स्थित इति द्वितीयः । भोमाबुध एकान्तरगृहे स्थित इति तृतीयः । दैवज्ञवल्लभेऽप्युक्तम्
66
भृगुजादथवा महीसुताद्बुध एकान्तरभे स्थितो यदा । रविजादथवा गुरुस्तदा, व्रजतो यान्त्यरयः क्षयं रणे ॥ १ ॥ तदेवमत्र श्लोके योगाश्चत्वारः ।
१६९
गुरुर्जयाय लग्न १ स्थः क्रूरैर्लाभ ११ नभो १० गतैः (१६) । तथा चन्द्रेऽष्टमे षष्ठे शुक्रे लग्नगतो गुरुः (१७) ॥५८॥ व्याख्या - एते सर्वे प्रत्येकयोगाः सप्तदश ॥ भथ योगपिण्डमाह आ. सि. १५
Aho ! Shrutgyanam