________________
१६८
आरम्भ-सिद्धिः
-
-
-
-
-
-
“ ऐकान्तिकगन्तव्ये दैवेन निपीडिते च यातव्ये । केवलविलग्नयोगादपि याता सिद्धिमाप्नोति ॥ १॥"
अथ शुभतिथिनक्षत्रलग्नादिबलं विनापि यै ग्रहयोगै राज्ञां यात्रा सफला स्यात्तान् राज्ञामेव योग्यानन्यासाधारणान् यात्रोचितग्रहयोगानभिधित्सुराहचौराणां शकुनर्यात्रा नक्षत्रैश्च द्विजन्मनाम् । मुहतः सिद्धयेऽन्येषां राज्ञां योगैश्च ते त्वमी ।। ५१ ।।
व्याख्या-शकुनैरिति शान्तप्रदीप्तदिग्विभागानुरूपफलैर्मरुदेशीयवृद्धानामनुभवसिद्धैरागन्तुकशकुनैः, नक्षत्रैरिति नक्षत्राणां गुणैरित्यर्थः । मुहूत्तैरिति शिवभुजगमित्रेत्याद्युक्तेः शुद्धद्विधटिकैरियर्थः । अन्येषामिति वैश्यशूद्रकारुप्रभृ. तीनां । योगैश्चति, अयं भाव:-तिथिवारभलमादिशुद्विनिरपेक्षमपि राज्ञामेतैन. हयोगैर्यात्रा फलति । यदुक्तं दैवज्ञवल्लमे" तिथि १ क्षण २ भ ३ वाराणां ४ साध्यं योगेन सिध्यति ।
तस्मात्सर्वेषु कार्येषु ग्रहयोगान् सुचिन्तयेत् ॥ १ ॥" ___ नन्वस्त्वेवं, परं बलवति लग्नेऽपि ग्रहाणां सौम्य करता यत्नेन विचायंते, इह तु तद्विचारलेशोऽपि नेत्यत्र को हेतुः ? उच्यते-इह योगस्यैव बलं प्रधानं । तथाहि-यथौषधान्तरसंयोगाद्वत्सनागादिविषमपि रसायनीभूय जन्तुजीवातुः स्यात्, तथा कृरोऽपि ग्रहो योगाच्छुभदः स्यात् । यथा च घृतमधुनी सममेव उपविषं मृत्युदमिति चरकवचः, तथा शुभग्रहा अपि योगादशुभाः स्युः। तदेतैयाँगेर्मास १ तिथि २ वार ३ भ ४ योग ५ क्षण६ चन्द्र ७ तारा ८ लग्नानां ९ विरुद्धत्वेऽपि यात्रा सफला स्यादिति प्रत्येयं । उक्तश्च रत्तमालायां--- " तिथौ क्षणे मे करणे च' वारे, योगे विलये हिमगौ नृपाणाम् । पापेऽपि यात्रा सफलाऽत्र योगैः......" ॥ इति ।
एतच्चैकान्तिककार्यविषयं । स्वस्थे तु मासतिथिनक्षत्रादिबलं योगबलन विलेक्यं । यद्भास्कर:-" अवमाधिमासयोर्न प्रतिष्ठतेऽभीष्टसिद्ध्यर्थीति" । तथा-"पहि कुसलुलग्गि" इत्यादि ॥ योगानेवाह - अर्कार्किशशिनः सिद्ध्यै राज्ञा लग्ना१रि६ मध्य१० गाः(१) सितेज्यमन्दज्ञाराश्च लग्ना१स्तत्रि३सुखापरिक्ष्गाः(२)।५२॥
व्याख्या-अर्धद्वयेऽपि यथासंङ्ख्यं योजना ॥ , योगाङ्कोऽयं, एवं सर्वत्र. .
Aho! Shrutgyanam