________________
चतुर्थो विमर्शः
१६७
"शस्त्राग्निभयं १ व्याधि २ र्धनक्षयो३ बन्धनं ४ मृति ५ ाधिः ६। हारिः ७ सैन्यविमर्दो ८ भालगदिगधिपफलं क्रमशः ॥ १ ॥"
विशेषस्तु केतुरुहितः सन् यातव्यदिकसम्मुखनताग्रो यात्रायां शुभः । तथा उपचयकरस्य ग्रहस्य दिशं गच्छेत् न स्वपचयकरस्येति लल्लः । बलिनी जन्मलग्नेशाविति जन्मेशलग्नेशयोगण्डान्तस्थत्व १, गोचरादिप्रातिकूल्य २, गतिप्रमाणवर्णवैकृत्य ३, सूर्यतो दक्षिणचारित्व ४, प्रागुक्ताष्टादश विधदुर्बलत्वाना ५, मभावेन षड्विधवलसम्पन्नत्वविजितरिपुत्वादीनां भावेन च बलिष्ठत्वं भावनीयं । केन्द्रेति सामान्योक्तावपि सप्तमवज्जे एव केन्द्रे लग्नेशः शुभ इति ज्ञेयं । विशेषस्तु-"कुरावपि जन्मलग्नेशौ सौम्यवदेव व्यवहर्तव्यो" सर्वकार्येषु सबलस्वविधानेनेति लल्लः ॥ उक्ता केन्द्रादिषु ग्रहव्यवस्था । अथ यात्रायाः कुण्डलिकायां कैर्ग्रहैः कीदृशैर्यात्रायां गतस्य क उपायो जयदः स्यादित्याहसितेज्या विन्दु २ राज्ञितमोऽन्त्याः ३ सूर्यमङ्गलौ ४। सामादिसाधकाः केन्द्रोपचयेषु बलोत्कटाः ॥ १९॥
व्याख्या-राज्ञां साम, दाम २ भेद ३ दण्डा ४ श्चत्वार उपायाः । ततश्च यात्रालग्ने यदि शुक्रगुरू बलिनी केन्द्रोपचयस्थौ स्यातां तदा सामोपायेन जयः स्यात् सन्धिविधिनेत्यर्थः । अत्र यथा सन्धिः कृतो निश्शलः स्यात्तथोच्यते"भाग्ये मैत्रे शीतरश्मौ सपुष्ये, द्वादश्यां वा शुक्रदृष्टे च लग्ने । अष्टम्यां वा तैतिलाख्ये प्रदिष्टा, पूर्वाचार्यरत्र सन्धानसिद्धिः ॥१॥"
इति रत्नमालायां । एवं इन्दौ तथास्थे दानेनेत्यादि । अन्त्यः केतुः । विशेषस्तु-एषां लग्नेषु नवांशेषु वा वारहोरास्वपि च क्रमाद्यथोक्तैरुपायैः सर्व. कार्येषु सिद्धिः स्यात् ॥ अथ यादृशग्रहबलेन रिपुतः प्रथमं पश्चाद्वाऽभिषेणनं क्रियमाणं सफलं स्यात्तदाहपौरा ज्ञजीवमन्दाः स्युरपरे यायिनो ग्रहाः। सफला यायिभिर्यात्रा बलिभिः स्थितिरन्यथा ॥ ५० ॥
___ व्याख्या-पौरा इति स्थायिन इत्यर्थः । यायिनां सबलत्वे सति रिपुतः प्रथममभिषेणनं सफलं । अन्यथेति पौराणां तु सबलत्वे स्वस्थान स्थितिरेव सफला । कोऽर्थः ? तथा सति रिपुतः प्रथममात्मना यात्रा न कार्या । विशेषस्तुपौराणां यायिनां च मिश्राणां सबलत्वे द्वैधीभावं कुर्यात् । कोऽर्थः ? सैन्यार्धन स्थिति सैन्यार्धन यात्रां च कुर्यात् । तथा सौम्येषु बलिषु सन्धिः कार्यः, करेषु बलिषु विग्रहेण जयः, सर्वैरप्यबलैरन्यं सभाग्यं नृपमाश्रयेदिति योगयात्राग्रन्थे। इत्युक्तं सप्रपञ्च पञ्चविंशत्या श्लोकात्रालग्नकुण्डलिकास्वरूपं । इदं च सामान्येन राजादीनधिकृत्य ज्ञेयं, यतो राजानोऽपि वक्ष्यमाणयोगालामे केवललग्नबलेनापि यात्रां कुर्युः । यल्लल्लः
Aho! Shrutgyanam