________________
१६२
आरम्भ-सिद्धिः
देकैकग्रहस्य शेषास्तानसंज्ञया व्यवहियन्ते, अन्योऽन्यस्य कार्य तन्वन्ति विस्तारयन्तीति कृत्वा । एवं कारकसंज्ञाया अपि द्विष्ठत्वं सान्वर्थत्वं च भाग्यं । ते च क्रूरा अपि सौम्यवत् स्युः तन्वादियथोक्तभावेषु शुभा इत्यर्थः । जातकोक्ता इति जातके ये कारकसंज्ञयोक्तास्तेऽपि करा अपि सौम्यवस्स्युः । ते चैवं-तत्रोक्ता ये ग्रहाः स्वझे स्वोच्चे स्वत्रिकोणे वा स्थिताः केन्द्रेषु स्युस्ते सर्वेऽप्यन्योऽन्यं कारकसंज्ञाः, तेषां मध्ये दशमकेन्द्रस्थो ग्रहः शेषग्रहाणां विशिष्य कारकः, सर्वेषां चैतेषां चन्द्रयुतिदृष्टया बलवत्त्वं, यथा कर्के लग्ने तत्स्थे चन्द्रेऽर्काऽऽरगुरुमन्दाः स्वस्वोच्चस्थाः सन्तो मिथः कारकाः स्युः । स्थापना यथा
तथा लग्नस्थग्रहस्य दशमतुर्यस्थो ग्रहः सर्वोऽपि स्वगृहस्वोच्चस्वत्रिकोणेष्वस्थितो. ऽपि कारकाख्यः स्यात् । तथा लग्नं केन्द्र वा विनाऽपि स्थितस्य ग्रहस्य यदि कश्चिद
ग्रहो दशमस्थाने स्वों त्रिकोणाना. १२! मन्यतमस्थो निसर्गमैच्या तात्कालिकमैय्या
च सम्पन्नः स्यात्तदा सोऽपि तस्य कार
- काख्यः स्यात् । उक्तञ्च" स्वर्शोच्च (क्षतुं) गमूलत्रिकोणगाः, कण्टकेषु यावन्त आश्रिताः । सर्व एव तेऽन्योऽन्यकारकाः, कर्मगस्तु तेषां विशेषतः ॥१॥"
भत्रोदाहरणम्“ कर्कटोदयगते यथाडुपे, स्वोच्चगाः कुजयमार्कसूरयः । कारका निगदिताः परस्परं १, लग्नगस्य सकलोऽम्बराम्बुगः २ ॥२॥"
अत्र सकल इति स्वगृहोच्चत्रिकोणेष्वस्थितोऽपीति भावः ॥ " स्वर्भकोणोच्चगः खेटः खेटस्य यदि कर्मगः ।
सुहृत्तद्गुणसम्पन्नः कारकश्चापि संस्मृतः ॥ ३ ॥" जन्मलग्नेशयोस्तानः कारको वाऽपि लग्नगः । असौम्योऽपि शुभाय स्याद्वयस्तः सौम्योऽपि चान्यथा ४४
___ व्याख्या-ईशशब्दस्य प्रत्येक सम्बन्धाजन्मेशलग्नेशयोरिति योज्यं । अयमर्थ:--यात्राचिकीर्षोनूपादेर्जन्मनि यत्रेन्दुस्तद्राशीशो जन्मेशः तस्य तजन्मसस्कलग्नेशग्रहस्य वा यो ग्रहो जन्मपत्रिकायां तानरूपः कारकरूपो वा स्यात् स करोऽपि यात्रालग्ने मूर्तिस्थः शुभ एव । व्यस्त इति विपरीतः सौम्यग्रहोऽपि जन्मपत्रिकायां जन्मेशलग्नेशयोस्तानः कारको वा नास्ति स यात्रालग्ने मूर्ती न शुभः । तदयं भावः-यात्रायां तानस्य कारकस्य वा बलं गायमेव । तथा
Aho! Shrutgyanam