________________
चतुर्थो विमशः जयमूर्ध्वमुखी होरा विपदस्तिर्यगानना । अधोमुखी रणे यातु भङ्ग दिशति लग्नगा ।। ३५ ॥
व्याख्या-जयमिति एवं कल्प्यमाने सत्यभीष्टा लग्नहोरा ययूर्ध्वमुखी स्यात्तदा जयदा ॥
द्रेष्काणः फलरत्नाढ्यः शुभनाथः शुभेक्षितः। शुभोऽशुभस्तु सास्त्राहिपावकः पापवीक्षितः॥ ३६ ॥
व्याख्या-राशौ राशौ यत्रयभावात् षट्त्रिंशद्रेष्काणाः स्युः, तेषु यः फलरत्नरुपलक्षणत्वात्पुष्पैर्भाण्डैर्वाऽऽन्यः सौम्यस्वामिकः सौम्येन पूर्णदृशा दृष्ट एवं सौम्याकारो वा यः स्यात्स यात्रालग्ने शुभः । अशुभस्विति यस्तु शस्त्रसारिन. भिर्युतः, केचित् पावकस्थाने पाशकं पठन्ति, तेन पाशैर्बन्धनैर्वा युतः, तथा क्रूरदृष्टः उपलक्षणत्वात् क्रूरयुतः ऋरेशः क्रूराकारो वा सोऽशुभः । उक्तञ्च" द्रेष्काणाकारचेष्टागुणसदृशफलं योजयेद् वृद्धिहेतो, द्रेष्काणे सौम्यरूपे कुसुमफलयुते रत्नभाण्डान्विते च । सौम्यैर्दष्टे जयः स्यात्प्रहरणसहिते पापदृष्टे च भङ्गः, साग्नौ दाहोऽथ बन्धः सभुजगनिगडे पापयुक्तेऽपि वाऽश्रीः ॥१॥"
___ तेषां रूपाणि चैवं बृहज्जातके-मेषे प्रथमद्रेष्काणो नरोऽभ्युद्यतपशुहस्तः कृष्णो रक्ताक्षो रौद्रः ।। अयं द्रेष्काणो मनुष्य एव, विशेषानभिधानात् , एवं येषु विशेषो न वक्ष्यते ते मनुष्या एव ज्ञेयाः । द्वितीयः स्त्री शोणाम्बराऽश्वाऽऽस्या दीर्घमुखोरुपादी (पदी) एकेनाहिणोपलक्षिता, चतुष्पदोऽयं, तत्तुल्यास्थत्वात् , एव मग्रेऽपि यथायोगं भाव्यं २ । तृतीयो नरः करः कपिलो रक्ताम्बरोऽभ्युद्यतदण्ड. हस्तः ३ । १ । वृषे आद्यः स्त्री कुञ्चितलूनकेशी स्थूलोदराऽग्निदग्धवस्त्रा भूष. णानीच्छति १ । द्वितीयो नरोऽजास्यो धान्यक्षेत्रवास्तुहलशकटकर्मणि दक्षश्चतुष्पदोऽयं २ । तृतीयो नरो बृहत्कायपादः ३ । २ । मिथुने आद्यः स्त्री सुरूपा दीनप्रजा उच्छितभुजा ऋतुमत्याभरणार्थे सादरा १ । द्वितीयो नरो गरुडास्य उद्यानस्थो बाणकवचधनुष्मान् खगोऽयं २। तृतीयो नरो रत्नमण्डितः पण्डितो बद्धतूणकवचो धनुष्मान् ३ । ३ । कर्के आद्यो नरो हस्तिसमाङ्गोऽश्वकण्ठः सूकरास्यः पत्रमूलभृत् चतुष्पदोऽयं १ । द्वितीयः स्त्री यौवनस्था ससा वनस्था २ । तृतीयो नरः सर्पवेष्टितो नौस्थः स्वर्णाभरणान्वितः ३ । ४ । सिंहे भाद्यः शाल्मलिवृक्षोपरि गृध्रः शृगालः श्वा नरश्च मलिनवासाः अयं नरः खगश्चतुष्पदश्च ।
Aho! Shrutgyanam