________________
१४२
आरम्भ-सिद्धिः
3
स्याद्योगिनी शक्र १ कुबेर २ वह्नि ३,
रक्षो ४ ऽन्तका ५ प्पत्य ६निले ७ दिक्षु ८। यातुन भव्या प्रतिपन्नवम्या
दितो विना पश्चिमवामभागौ ॥ १२ ॥ व्याख्या-शककुबेररक्षोऽन्तकदिशः पुर्वोत्तरनतदक्षिणाः । अपां पतिः अप्पतिः वरुणः तद्दिक पश्चिमा। आसु तिथिषु क्रमादेतासु दिक्षु योगिनी वसति, यातुश्च संमुखी स्यात् । प्रतिपन्नवम्यादित इति प्रतिपत्तोऽष्टम्यवध्येकाऽऽवृत्तिः योगिन्याः। नवमीतः प्रभृति तु पक्षान्तं यावद् द्वितीया । ननु नवमीतो गुणने पक्षतिथयः सप्तव स्युर्दिशश्चाष्टौ, तत्कथं युक्तिः ? उच्यते-द्वितीयावृत्तिवेलायामनिलेशदिक्षिवत्येतदेवं व्याख्येयं । तथाहि-पूणिमायां वायव्यां योगिनी वसति. अमावस्यायां स्वशान्यां । एवं च द्वितीयावृत्ती तिथीनां सप्तकव दिशामपि सप्तकमेवेति । पूर्णभद्गोऽप्येवमेवाह"पुरउरआइनै४द५पक्ष्वाऽई। दिसिसु पडिवइनवमी उ जोइणिआ ।
वायवि पुन्निमाए ईसाणे अमावसाइ तहा ॥ १ ॥ योगिन्याः कोटकम् मतान्तरे योगिन्याः कोष्टकम् विनेति, अयमदिशा तिथि || दिशा कृष्णपक्षतिथयः शक्लपक्ष र्थ:-इयं यातुः पृष्ठे
| पूर्व १-६-११ । १-६-११ वामतो वा भव्या। उत्तर
दक्षिण । २-७-१२-२-७-१२ केचित्तु कृष्णप्रतिअग्नि
| पश्चिम ३-८-१३ ३-८-१३ पदादितिथि चतुष्के उत्तर
पूर्वादिचतुर्दिक्षु योदक्षिण | अधोदिशि १० ५-१५
गिनी,पञ्चम्यांतूज़। पश्चिम || ऊर्ध्वदिशि ५-१५ १.
एवं षष्ठयादिचतुष्के वायव्य ७-१५ । ईशान ८-३०
चतुर्दिक्षु, दशम्यां त्वधः । एकादश्यादिचतुष्के चतुर्दिक्षु, अमावास्यायां तूर्व । एवं शुक्लपक्षेऽपि, नवरं तत्र पञ्चम्यामधः, दशम्यां तूचं राकायां चाध इति वाच्यं । यदा च यद्दिशि योगिनी तदा दक्षिणपार्श्वस्थाविदिशिकरे कत्रिका, वामपार्श्वस्थविदिशिकरे तु कपरं, तास्तिस्रोऽपि च दिशो युद्धादौ पृष्टत एव शुभा इत्याहुः । उक्तञ्च व्यवहारप्रकाशे" योगिनि (नी) देवी पृष्ठे दक्षिणवामे स्थिता विजयदात्री ।
संमुखसंस्था युद्धे पराजयं नाशमादत्ते ॥ १ ॥"
पूर्व
२-१०
नैर्ऋत्य
४-१२
४-९-१४ । ४-९-१४
Aho ! Shrutgyanam