________________
चतुर्थी विमर्श:
त्रिशेषस्तु —अवश्यकर्तव्ये गमनेऽस्या दृगेव संमुखी त्याज्या, सा चैवं"ऊर्ध्वं तिथि१५ मितनाड्यो दश चाधो १० वाम१० दक्षिणे पार्श्वे घटिकाः पञ्चदशापि च १५ योगिन्याः संमुखी दृष्टिः ॥ १ ॥
99
इति नारचन्द्रे | तथा तत्कालयोगिन्यवश्यं त्याज्या, सा चैवम् - “दिणदिसि धुरि चउ घडिआ पुरओ पुश्वुत्तदिसि अणुक्रमसो । तक्काल जोइणी सा वजे अव्वा पयत्तेणं ॥ १ ॥ इति दिनशुद्धौ ।
अत्र दिदिसि धुरिति यदा यद्वर्तमानदिनं तस्य या या दिक् प्रोफा तस्यां तस्यां दिशि धुरि प्रभाते योगिनी वसति, तदनु यथाक्रमोत्तासु शेषदिक्षु भ्रमति, ततोऽयं भावः - प्रतिपदि प्राध्यां प्रथमं यामार्धं वसति शेषासूत्तराग्नेय्यादियथोक्तं क्रमाच्छेपाणि ग्रामार्थानि । एवं द्वितीयायां प्रथमं यामार्धमुत्तरस्यां शेषाण्यग्नेय्यादिप्राच्यन्तसप्तदिक्षु इत्यादि । एवं चाहोरात्रेण दिगष्टकेऽस्याः द्विरावृत्तिः ॥ पाशकालावाह
पाशो मासस्येष्टस्तिथिरष्टहृतावशिष्ट ऐन्यादौ । तत्संमुग्वस्तु कालः स तु दक्षिण एवं सौख्या ॥ १३ ॥
आ
व्याख्या - -मासस्य " व्याख्यातो विशेषार्थप्रतिपत्तिरिति " न्यायात् कृष्णपक्षादेदैविक मासस्य तिथिस्त्रिशल्लक्षणोऽष्टभिर्हते हरणे सत्यवशिष्ट ऐन्यादौ दिग्दशके पाश इष्ट इत्यन्वयः । भावश्चायं - मासे तिथयस्त्रिंशत्, तासामष्टभिर्भागे शेषं षट्, ( ८ । ३० । ३ । ) ततः कृष्णषष्टयां प्राच्यां पाशः, सप्तम्यामानेय्यां यावच्चतुर्दश्यामूर्ध्व, अमावास्यायां त्वधः । पुनः शुक्लप्रतिपदि प्राच्यां, यावत् शुक्लदशम्यामधः । पुनरेकादश्यां प्राच्यां यावत् कृष्णपञ्चम्यां चाध इति त्रिभिः परिवर्तैर्मासपूर्तिः । तथा च पाशस्थापनैत्रं
न
७
८
९
पू. कृ. ६ शु. १ २ ३ ११ १२ १३ १४
४
प०
१०
५
१५
वा
उ
99
६
७
कृ. រ २ ३
१४३
१२
"
1
ऊर्ध्व अघः
१४
३०
९
१०.
४
५
तत्संमुख इति ऊर्ध्वाधोदिशोरगणने पाशदिक्तः पञ्चम्यां पञ्चम्यां दिशि, संमुखः सदा कालः स्यात् यदा चाधः पाशस्तदोर्ध्वं कालः, यदा तूर्ध्वं पाशस्तदाऽघः कालः संमुखत्वस्यैवमेव भवनात् । उक्तञ्च -
"पुव्वाइदसदिसाहिं कमेण सिअ पडिवयाइ हुइ पासो ।
तस्संमुह अ कालो गमणे दुन्नि वि संमुहवज्जे ॥ २ ॥” इति दिनशुद्धौ । स कालः । सौख्यायेति, अयं भावः - पाशकालौ क्रमाद्वामदक्षिणावेव गच्छतां शुभौ । उक्तञ्च दिनशुन्दौ
Aho ! Shrutgyanam