________________
चतुर्थो विमर्श
-
-
उ.
फा.
-
दक्षिण
रवि
भशूलस्थापना
" पुब्वाइजिठुसाढा धणि उत्तर
पुवभड्दाहिणदिसाए । रोहिणिमूलवराए विसाह,
पुव्वफग्गुणुत्तरओ ॥१॥" पत्रिम नक्षत्रशूलं
पूर्व
इति तु पूर्णभद्रः । पुष्ये प्रतीच्या हस्त उदीच्यां च भशूलमिति तु नार
चन्द्र । यतिवल्लभे तु नक्षत्रकीला वि-अ-ध-पू. भ.
उक्ताः । तथाहि
" ज्येष्ठा१ भद्रपदा पूर्वार, वायव्य । उत्तर
रोहिण्यु३ त्तरफल्गुनी। ईशान मंगल मंगल
पूर्वादिषु क्रमात् कीलाशनि
गतस्यैतेषु नागतिः ॥१॥ दिग सोम
औत्सुक्याद्यपि पूर्वोविदिग शनि
क्तदंडलंघनवर्जने । शूलयन्नं पूर्व
असमर्थस्तदाऽवश्यं दक्की. गुरु
लान् वर्जयेदिमान् ॥२॥" नैऋत्य दक्षिण अग्नि लोके त्वेवमपि -- "उत्तरहत्था दख्खिण चित्ता, पुवा रोहिणि सुणिरे पुत्ता । पच्छिमसवणा म करसि गमणा, हरिहरवंभपुरंदरमरणा ॥ १॥" ___वाराणां दिग्विदिक्शूले प्राहशूलं सोमे शनौ च प्राग्गुरौ दक्षिणतस्त्यजेत् । रवी शुक्रे च वारुण्यानुत्तरेण कुजज्ञयोः ॥९॥ आग्रेय्यादिविदिक्शूलं क्रमादादित्यजीवयोः १ । शीतांशुशुक्रयो२ भौममन्दयो३ ज्ञस्य४ च त्यजेत् ॥१०॥
व्याख्या-दिक्शूलविदिक्शूलस्थापना यथा-- ___ अवश्यकर्तव्ये तु गमनेऽनयोर्विधानमाहदिक्शूलध्वंसि वन्देत चन्दनं १ दधि २ मृत्तिकाम् ३ । तैलंपिष्टं५च सर्पिश्चदखलं७वा (चा) र्कादिषु क्रमात्॥११॥
व्याख्या--दिक्शूलेति दिक्छब्देन विदिशोऽपि ग्राझाः । वन्देतेति कोऽर्थः? चन्दनदध्यायेस्तिलकं कुर्यात् ॥ योगिनीचारमाह
राक पश्चिम सोम
रवि
गुरु
शुक्र
Aho! Shrutgyanam