________________
"
चतुर्थी विमर्श:
धनहानिर्मृत्युर्वा नियतो भङ्गः पराजयश्चव । यस्मादेर्भिः कालः प्रायेण विवर्जयेत्तस्मात् ॥ १ ॥ अस्य वक्ष्यमाणपरिघस्य नापवादमाह
"
सर्वदारकौ पुष्यहस्तो, मैत्राश्विनी युतौ । तावेव सर्वकालीनौ मृगश्रुतिसमन्वितौ ६ ॥
·
वायव्य
"
व्याख्या - सर्वासु दिक्षु विदिक्षु च द्वारं ययोस्तो, एपु परिघो भदिक्शूलं च न स्यादित्यर्थः । " श्रवणरेवत्यावपि सर्वदिग्द्वारके इति नारद्रे | सर्वकालीनाविति एषु भेषु 'न दिवाद्ये' इत्यादि न प्रयोज्यमि त्यर्थः । दिनशुद्धिकृता तु दिग्यात्रायां षड्भानां सर्वकालीनत्वमूचे । तथाहिपुवदिसि सव्वकालं रिद्धिनिमित्तं विहारसमयस्मि । पुस्सस्सिणिमिगहत्था रेवहसवणा गहेअन्या ॥ १ ॥ अथ यात्राया दिक्शुद्धिं वदन् परिघमाह -
""
"
सप्त सप्त गमने वसुऋक्षादुत्तराप्रभृति दिक्षु शुभानि । वह्निवायुपरिघोऽत्र न लंघ्यो, मध्यमानि तु मिथः स्वदिशोः स्युः ॥ ७ ॥
1
परिघयन्त्रं
धश पूउरे अभ
उत्तर
व्याख्या - वसुऋक्षं धनिष्ठा, तत आरभ्य सप्त सप्त भान्युत्तरादिचतुर्दिक्षु गमने शुभानि । भयं भावः - एतानि सप्त सप्तोदीच्यादिदिग्द्वारकाणि । तथाहिधनिष्ठादि सप्तभान्युत्तरद्वारकाणि, कोऽर्थः ? एडु भेषूदीच्यां यात्रा शुभेति श्रीस्थानाङ्गचन्द्रप्रज्ञतिवृत्यादिषु । एवं कृत्तिक मघाद्यनुराधादीनि त्रीणि भसप्तकानि क्रमात् पूर्वदक्षिणपश्चिम दिग्द्वार| काणीत्यतोऽस्मिन् भसप्त| कत्रये क्रमात् पूर्वादिदिक्षु शुभा । भत्रेति गमने । वह्निवानिति सप्तरेख चक्रवच्चतुर्दिक्षु कृ'त्तिकादिसप्तसप्तभेषु स्थापितेषु आग्नेयवायव्य को'जयोः परिघः स्यात् ।
यात्रा
तस्य स्थापना यथा
पश्चिम अ ज्ये मू पू
الكامل
कुरो मृआपु पुअ
अग्रि
१३९
Aho ! Shrutgyanam