________________
आरम्भ-सिद्धिः
चैत्राद्या द्विगुणा मासा वर्तमानदिनैर्युताः । सप्तभिस्तु हरेद्भागं यच्छेषं तद्दिनं भवेत् ॥ १ ॥ श्रीदिन १ कलह २ चैव नन्दनः ३ कालकर्णिका ४ । धर्मः ५ क्षयो ६ जयश्चेति ७ दिना नामसदृक्फलाः ॥ २ ॥
23
१३८
4.
इति यतिवल्लभे । तिथीति पक्षच्छिद्रावमफल्गुदग्धक्रूराख्यतिथीनां त्यागातिथिशुद्धि:, पूर्णिमाऽपि च त्याज्या | यत:- " पूर्णिमायां न गन्तव्यं, यदि कार्यशतं भवेत्” इति व्यवहारसारे । तारेति यदुक्तं - " जन्माधानान्विता " इत्यादि । ताराबलं च यात्रायामवश्यं ग्राह्यं । श्रेष्ठेति अभिजित्यपि यात्रा श्रेष्ठैव । यल्ललः -- “ अभिजिति कृतप्रयाणः सर्वार्थान् साधयन्नियतम् | विशेषस्तु — " दसमि तेरसि पंचमि वीअगो, भिगुसुओ गमणेऽतिसुहावहो ! गुरुपुन्वसुपुसविसेसओसयभिसा अणुराह बुहे तहा ॥ १ ॥
33
इति दिनशुद्ध । तथा चन्द्रसत्कगोचरादेः शिवभुजगेत्याद्यक्त दिनरात्रिसुहूर्तानां लग्नस्यापि च बलं संभवे ग्राह्यमेव । यदुक्तं
" पछि कुसलुलग्गि तिहि कर्जासिद्धिलाभं मुहतओ होइ । रिख्खेणं आरुग्गं चंदेणं सुख्खसंपत्ती ॥ १ ॥
39
इति दिनशुद्धौ । तथा - ' - "तिथ्यादिगुणाः सर्वे शुभेन लभ्यन्ते" इति लल्लः ॥ मध्या तु ध्रुवपूर्वाज्येष्ठाद्वयवारुणेषु यात्रा स्यात् । निन्द्यार्द्राभरणीद्वयचित्रात्रय सार्पपैत्रेषु ॥
४ ॥
""
व्याख्या - मध्येति एतानि दश भानि नेष्टानि नाप्यनिष्टानीति भावः । निन्द्येति यतः 'कृतप्रयाणोऽष्टास्वेषु कदाचिन्न निवर्तते " इति व्यवहारसारे । नारचन्द्रे तु ' ज्येष्ठामूलयोः श्रेष्ठा, चित्रास्वातिश्रवणधनिष्ठासु मध्या, उत्तरात्रवे च निन्या यात्रा" इत्युक्तं, विशेषस्तु -
66
"
अशुभे भे शुभे घस्त्रे दिवा यात्रादि साधयेत् । शुभे त्वशुभे रात्री यात्रादि साधयेत् ॥ १ ॥ यतः---"नक्षत्रं बलवद्रात्रौ दिने बलवती तिथि: " इति लल्लः ॥ अथ भविशेषाद्यात्रायै दिनांश नियम माह
ܙܐ
न दिवाद्ये ध्रुवमित्रैस्तीक्ष्णैर्मध्येऽथ लघुभिरन्त्येऽशे । अंशेष्विति रात्रेरपि मैत्रो १ ग्र २ च ३ र्न भैर्यात्रा ||५|| व्याख्या - त्रिभागीकृतस्य दिवसस्याद्येऽशे ध्रुवमिश्र भैर्यात्रा न कार्येत्यादि, इति त्रिभागीकृताया रात्रेराद्येऽशे मैत्रभेषु यात्रा न कार्या । उग्रभेषु द्वितीयेऽशे, चरमेषु तृतीयेऽशे चेति । यल्लल:
Aho ! Shrutgyanam