________________
चतुर्थी विमर्श
परमेतानि मतान्ययुक्तानि । यतः प्रथमे सुनिश्चिते लग्ने प्रस्थितो यावस्वगृहं नायाति तावत्तदेव लग्नमिति बहूनां सम्मतं मतमिति रत्नमालाभाष्ये । तथा एकेन सुमुहूर्तसुलग्नेन प्रस्थित एकामेव यात्रां कृत्वा पश्चानिवर्तेत, न तु प्रथमलग्न मुहू हूर्त्त बलेनैव द्वितीयामपि यात्रां कुर्यात् ।
66
यल्लल:- संसाध्यैकां यात्रां वीर्यादवहीयते ग्रहः सर्वः स्वेवं व्यवहारसारे
46
१३७
"" । नौ प्रस्थानं
रेवत्यां तु समुत्थानं श्रेष्ठं स्वामिहितावहम् । अश्विन्यां गतगामित्वं नौर्भवेद्रहुरत्नभृत् ॥ १ ॥ अनुराधामृगे चैव धनिष्ठा हस्तवैष्णवे । प्रस्थापयेत्ततो नावं सर्वकामसमृद्धये ॥ २ ॥ पूर्वाफाल्गुनी सौम्ये च हस्तचित्रासु वैष्णवे । वादित्रमङ्गलैश्चापि पोतं संचारयेजले ॥ ३ ॥
""
८.
प्राक् सीमाकथनेन पञ्चमेऽह्नि चलनीयमेवेति नियमितं । अथ यात्राहाणां नवनक्षत्राणां मध्यात यैर्नक्षत्रैः कृतप्रस्थानेन पुंसा पञ्चभ्यो दिनेभ्यो ऽवगपि चलनीय तान्याह -
श्रुतौ तदहरन्येद्युर्धनिष्ठापुष्य पौष्णभे ।
तृतीये मैत्रमृगयो हस्तेन तुर्येऽहनि व्रजेत् ॥ २ ॥
"C
"3
व्याख्या -- चेत् प्रस्थानं श्रवणे कृतं तदा तद्दिन एव प्रस्थानादग्रतश्चलनीयं । तदहरित्याधारस्य " कालाध्वभावे" त्यनेन कर्मत्वे द्वितीया । अन्येयुरिति अन्यत्र द्वितीयेऽह्नि अन्येद्युः, पूर्वापराधरोत्तरादेद्युस् इत्याद्युस् प्रत्यये "अघणूसु" इत्यव्ययत्वं । तुर्येऽहनीति पारिशेध्यादश्विनीपुनर्वस्वोः कृतप्रस्थानेन पञ्चम दिनेऽग्रतश्चलनीयमेव, एवं सप्ताहदशाहयोरपि यथासंप्रदायमर्वाग्दिन निममोऽभ्यूः ॥ प्रस्थाने समयशुद्धिमाह -
यात्रा दिनतिथिताराबलशुद्धौ मृगकरानुराधासु । आश्विन पौष्णधनिष्ठाश्रुत्यादित्यद्वये श्रेष्ठा ॥ ३॥ व्याख्या दिनेति । रयछन्न १ मन्भच्छन्नं २ पयंऽपवणं ३ तहास निग्धायं ४ | सुरधणु ५ परिवेस ६ दिलादाहाइ ७ जुअं दिणं दुडुं ॥ १ ॥
""
इति हर्षप्रकाशे । अत्र दुट्ठमिति प्रावृषं विनेति सर्वत्राभ्यू, एतद्रहितत्वे दिनशुद्धिः ः स्यात् सौम्यवारेण वा । यदुक्तं
" गमनेकदियो वाराः क्रमशः कुर्वते फलम् ।
नैः ख्यं १ धनं २ रुजं ३ द्रव्यं ४ जयं ५ चैव श्रियं ६ वधम् ७ ॥ १॥" इति व्यवहारसारे । राजादीनां तु रविवारोऽपि शुभ इति व्यवहारप्रकाशे । तथा - " पडिवइनव मडुमिचउदसीसु गमणं करे न बुहवारे " इति हर्षप्रकाशे । यद्वा
Aho! Shrutgyanam