________________
१३६
आरम्भ-सिद्धिः
॥ चतुर्थो विमर्शः ॥ ४ ॥ अथ गमद्वारम् ॥ ८
अथ गमद्वारं वदनादौ प्रस्थानविधिमाहप्रस्थानमन्तरिह कार्मुकपञ्चशत्याः, प्राहुर्धनुर्दशकतः परतश्च भूत्यै । सामान्य १ मांडलिक २ भूमिभुजां ३ क्रमेण,
स्यात् पञ्च सप्त दश चात्र दिनानि सीमा ॥ १ ॥
व्याख्या - प्रस्थानं प्रसिद्धं, यस्किल यात्रामुहूर्त्तसाधनाय क्रियते, तत्करणे च तिथिवारनक्षत्राणि तान्येव ग्राह्याणि यानि यान्त्रायां वक्ष्यति । तच राजादिराचार्यादिश्च स्वयं देहेन कुर्यात् छत्रधनुःस्व खड्गशयनासनायुध सन्नाहदर्पणादि प्रास्थानिकमक्षतमालापुस्तकादि वा वस्तु, गन्धार्चादिपूर्व प्रस्थापयेत् श्वेतवस्त्राद्यपि, न तु कृष्णजीर्णादि, नापि शंखमद्यौषधलवणस्नेहगुडोपानत्प्रभृति अन्यदप्युपहतं वस्तु वा । कार्मुकेति चतुर्विंशत्यङ्गुलमानैश्चतुर्भिर्हस्तैर्धनुः । प्रस्थानं यातां दक्षिणपार्श्वे साधनीयमिति वृद्धा: । सामान्येति, भूमिभुजो महानृपाः, मांडलिका मंडलेशा, ताभ्यामन्ये ये ते समाना एव, प्रस्तावादन्योऽन्यमिति स्वार्थे यणि सामान्याः, वाचस्पतिमते पुल्लिंगोऽयं शब्दः । दश चेति महानृपः प्रस्थानं प्राप्त एकत्र स्थाने दशाहं नोल्लंघेत दशदिनमध्य एव पुरस्तात्प्रयाणं कुर्यादित्यर्थः । एवं पच सतेत्यत्रापि भाव्यं । अथ कार्यवशात्तिष्ठेत् प्रास्थानिकं वा स्थापयेत् तदा पुनरन्येन सुमुहूर्तेन प्रस्थानकादप्रतश्वलेत्, न तु प्रथममुहूर्त्त बलेन । बिशे वस्तु — कतरदप्युद्दिष्टस्थानं प्रति सुलग्नमुहूर्ते प्रस्थितो नृपादिर्बहूनि प्रयाणानि गत्वा क्वचिदेकत्र प्रदेशे चेत्तिष्ठति, तत्र परमतान्येवं - " यदि क्वचित् पथि त्रिदिनीं स्थितस्तदाऽग्रे पुनरन्यसुमुहूर्त्तबलं गृहीत्वा चलनीयमिति गौतमः । पञ्चाहस्थितावित्यत्रिः । सप्ताहस्थिताविति चयवनः । लल्लोऽप्याह
>>
“ योधानामविरोधेन तोयेन्धनवशेन वा ।
त्र्यादिरात्रोषितां सेनां पुनर्भद्रेण योजयेत् ॥ १ ॥”
Aho ! Shrutgyanam