________________
तृतीय विमश
-
मुखस्थे विके श्वेडं लस्यानामवृद्धिः स्यात् । गलस्थे निकेऽञ्जनमङ्गारक पातः । उदरस्थे द्वादशके वृद्धिः। पृच्छस्थे चतुष्के निस्तण्डुलता बगसरमिति यस नाम । बहिःस्थे पञ्चके मूषकाढीतीनां भीः । बिनाडीकफणिचक्रस्थापना यथा-नं५
अभ यूरो मुआपु पु म पूउह विस्वी रि अज्ये म पु
ष श पू उरे
इदं बीजोतिदिन· विचार्य मिति रत्नमालाभाष्ये । व्यवहारप्रकाशेऽप्युक्तम् . " अर्कभुक्ताष्टमाश्रीणि द्वादशाच त्रयं शुभम् । बीजोप्नो षोडशात्रीणि एकविशात्तथा त्रयम्।
इदं द्वादश शुभानि शेषाण्यशुभानि ॥ कृषिरूचे सूर्यादिषु५कुररसे६न्दग्नि३भूर से पन्दु१युगैः।। असुख१ सुख२ मध्य३ लाभा४ रति५ रति६ मध्या७ र्थ ८
दुःख ९ कृत्क्रमशः ।। ७९॥ व्याख्या-अन्न कृषिचक्रे शनिचक्रवदनुक्तोऽपि नराकारोऽभ्यूह्यः, तत मुखादिनवस्थानेषु सूर्यभादारभ्याष्टाविंशतिभान्येवं स्थाप्यानि, यशा|_ कृषिपुरुषः जलाशयं न कुर्वीताश्विनीमरणिमिश्रभै। मुखे ५ असुखं दक्षिणकरे सुख
आजपादश्रुतिस्वातिभाग्यदारूणभैस्तथा पादद्वये ६ मध्यम __ व्याख्या-जलाशयं वापीकूपतडागादिकं । आज वामकरे लाभ: पादं पूर्वभाद्रप्रदा। भाग्यं भगदैवतं पूर्वफल्गुनी । उदरे ३ अरतिः मस्तके रतिः
दारुणान्यश्लेषादीनि ॥ नेत्रद्वये ६ मध्यमं न वृक्षरोपणं कुर्यात्क्रूराद्रादित्यवह्निमः। गुदे ५ लक्ष्मीः । | गोदावं अश्लेषामारुतज्येष्ठाधनिष्ठाश्रवणैरपि ।
व्याख्या-आदित्यं पुनर्वसु । मारुतं स्वाति ॥ नृत्तं मैत्रे स्याद्वनिष्ठाद्वये वा, हस्तज्येष्ठापुष्यपोष्णोत्तरे३ वा। संधानाद्यं नाचरेत्किं च मुक्त्वाधिष्ण्यं क्रूरं दारुणं बारुणं वा।
व्याख्या-उत्तरास्तिम्नः । एषु नाटकं कर्तुं शिक्षितुं जा पारस्यते । संधा. नामिति मदिरादिकं नाचरेन्न कार्यमित्यर्थः ॥ इत्युक्तान्यन्त्र विभशे नामग्राहमे तान्युपयोगीनि कार्याणि । सन्ति चान्यान्यपि शुभाशुभानि कारागिण । तेषाम संक्षेपः पूर्णभद्रोक्तः
Aho! Shrutgyanam