________________
आरम्भ-सिद्धिः
दण्डिकाहलयूपानां द्विद्वयन्तेषु त्रयं त्रयम् ।
योत्रयोः पञ्चके न्यस्य गणना चक्रलोङ्गले ॥ २॥" भत्र चाश्विनी भुक्तभं प्रकल्प्य, भरणीस्थाकल्पनया हलचक्रस्थापना यथा-----
श ध श्र लक्ष्मीः
रेउपू
स्वामिनो भयम् । अश्विनी भुक्तभं प्रकल्प्य
लक्ष्मीअउपमृज्ये भरणीस्थार्क ।
अ
भ
---
कल्पनया हल
चक्र दंडिका
गवां हानिः रो मृ आ
स्थापना
लक्ष्मीयोत्र
मपूउहचि
लांगल स्वामिनो भयम्
पु पु अ
यूपलक्ष्मी ततश्च-"दण्डिकास्थे गवां हानि!पस्थे स्वामिनो भयम् ।
लक्ष्मीर्लाङ्गलयोत्रस्थे क्षेत्रारंभदिनर्भके ॥ १॥"
इति नरपतिजयचर्यायां । अत एव त्रयं नेष्टमिति, दण्डिकामूलस्थं त्रयं नेष्ट, तदने हलाधःस्थत्रयं शुभ, दंडिकामुखयूपप्रान्तद्वयसस्कानि नव त्यजेत, शेषाणि त्रयोदश भानि योत्रद्वयहलशीर्षस्थानि शुभानि । उक्तञ्च व्यवहारप्रकाशे" पूष्णो भुक्तभतस्त्रयं न शुभदं श्रेष्ट चतुर्थात्रयम्, न श्रेष्ठं त्रितयं च सप्तमभतो दिग्भाच्छुभं पञ्चकम् । सीरेऽग्न्यं त्रितयं न पञ्चदशतोऽप्यष्टादशात् पश्चक, श्रेष्टं नैव शुभ त्रयं च विकृतेः २३ षड्विंशतेः सत्रयम् ॥१॥" बीजोप्तो प्रतिषिद्धानि पूर्वाभरणीद्वयम् । सादित्यश्रुतिज्येष्ठाविशाखावारुणान्यपि ॥ ७८ ।।
व्याख्या–प्रतिषिद्धानीति, शेषभेषु तु सर्वबीजानामुप्तिः शुभतरा स्यादि. त्यर्थः । परं पूर्वोक्तचक्रशुद्धेषु शेषभेष्विति ज्ञेयमिति रत्नमालाभाष्ये । विशेषस्तु
" स्थाप्योऽहिः सूर्यमुक्ताद्धात्रिनाड्येकान्तरक्रमात् । मुखे त्रीणि गले त्रीणि भानि द्वादश चोदरे ॥ १ ॥ वेदाः ४ पुच्छे बहिः प दिनभाञ्च फलं वदेत् । क्ष्वेडमअनमन्नाप्तिः क्रमानिष्कणतेतिभीः ॥ २॥"
Aho! Shrutgyanam