________________
66
तृतीय विमर्श:
""
ऋणदानमथादानं क्षिप्रधिष्ण्यैर्विधीयते । तथानिधिलब्धिधनविवर्धनमादित्यादब्राह्मणः करात् पौष्णात् । द्वितये श्रवणत्रितयोत्तरासु मित्राधिदेवे च ॥ १ ॥
"
66
अष्टाविंशति नक्षत्रनामानि
नष्टं चतुर्भिरन्धाद्यैर्गच्छेत् पूर्वादिषु क्रमात् । तच्चाप्यते सुखाद् १ यत्नात्तद्वातैव३ न साऽपि४ च ॥ ५९ ॥
लाभः
शीघ्र
यत्नेन
वृत्तांत |
अभाव:
दिशा
दक्षिण
पश्चिम
उत्तर
उ० भा०
उ०फा० | विशाखा पू०षा० | धनिष्ठा | पूर्व
अनुराधा उ०पा० | शतभि०
अभिजित् पू० भा०
ज्येष्ठा
मूल
हस्त
चित्रा
मघा
अश्विनी मृगशिर अश्लेषा
रेवती
भरणी
श्रवण
कृत्तिका | पुनर्वसु । पू०फा० | स्वा
अन्ध
काण
चिल्ल
सुलोचन
१२५
व्याख्या- - सुखादिति आसन्नस्थाने इति शेषः । अन्धेषु सर्वं लभते काणेषु त्वर्धमिति केचित् । द्विपादचतुष्पदेष्वन्धेष्वपि दुःखेन लभ्यते, तु यानि त्रिपादत्वेन पादखञ्जानि तेषु सुलोचनेष्वपि लभ्यते इति त्वन्ये ॥ अन्धादित्वमेवाह
रेवत्यादिचतुष्केषु नामानि प्रतिभं जगुः । अन्ध ? माकेकरं २ चिल्लं ३ सुलोचन ४ मिति क्रमात् ॥ ६० ॥
व्याख्या - आकेकरं काणं । चिलं चिप्पाक्षं । अत्र दिनशुद्धिकृत् ग्राह
" रविरिक्खा छ ब्बाला बारस,
तरुणा य नव परे थेरा । तरुणेहिं जाइ थेरेहिं न जाइ,
बाले भमइ पासे ॥ १ ॥ " न प्रेतकर्म कुर्वीत यमले सत्रिपुष्करे । क्रूरमिश्रध्रुवासु तथा मूलानुराधयोः ६१
व्याख्या -- प्रकर्षेण इतो गतो भवान्तरं प्रेतस्तस्य कर्म लोकरूडं । यमले इति, पञ्चके तु तद्दर्जनं प्राग
रविकुजवारौ चात्र त्याज्याविति दिनशुद्धौ ।
प्यूचे अन्यत्र त्वेवम्
"पुण्याश्विनी स्वातिहस्ता ज्येष्ठा श्रवणरेवती । एषु प्रेतक्रिया कार्या रविवारं विना बुधैः ॥ १ ॥”
Aho ! Shrutgyanam