________________
तृतीय विमर्शः
79
मित्राप्ति १७ रम्बरहृतिः १८ सलिलप्लुतिश्च १९, रोगो २० प्रतिमिष्टमशनं २१ नयनामयश्च २२ । धान्यं २३ विषोद्भवभयं २४ जलभी २५ धनं च २६, रत्नाप्ति २७ रम्बरवृतेः फलमश्विभात् स्यात् ॥ २ ॥ न च केवलं श्वेतस्यैव यद्वक्तस्यापि वस्त्रस्य भोगे एतान्येव भानि शुभानीति व्यवहारप्रकाशे | रक्तवस्त्रभोगे पुंसामपि तान्येव भानि शुभानि यानि योषितो वक्ष्यते, इमानि तु श्वेतवस्त्र मेवाश्रित्यो क्तानीति तु व्यवहारसारे । बुधेत्यादि, यदुक्तम्
"
46
" नवाम्बरपरीभोगे कुर्वन्त्यर्कादिवासराः ।
जीर्ण १ जलार्द्रर शोकं३ च धनं४ ज्ञानं५ सुखं६ मलम्७ ॥१॥" कम्बलभोगे रविरपि शुभः तत्र तस्योक्तत्वात् । केऽप्याहु:व्यापार्यते रवौ पीतं बुधे नोल शनौ शिति । गुरुभार्गवयोः श्वेतं रक्त मङ्गलवासरे ॥ १ ॥ योषिद्धजेत करपञ्चकवासवाश्वि
""
पौष्णेषु वक्रगुरुशुक्र दिनेशवारे । मुक्ताप्रवालमणिशङ्ख सुवर्णदन्तरक्ताम्बराण्यविधवात्वमतिः सती चेत् ॥५३॥
व्याख्या - करपञ्चकेति विशिष्य -
29
पुण्यं पुनर्वसुं चैव रोहिणी चोत्तराश्रयम् । कौसुभे वर्जयेद्वस्त्रे भर्तृघातो भवेद्यतः ॥ १ ॥ अत्र कौसुभवस्त्रस्योपलक्षणत्वात्प्रवालरक्ताम्बर हेमशङ्खादित्रपि पुष्यादि
१२३
66
भानि त्याज्यानि ॥
वासः प्राप्तं विवाहादौ राज्ञा दत्तं च यन्मुदा । विरुद्वेsपि हि वार तहसीताविशङ्कितः ॥ ५४ ॥
व्याख्या - चार इति उपलक्षणत्वाच्चन्द्रादिप्रातिकूल्येऽपि वसीत परिदधीत ॥ क्षितदग्धादिवनाश्रित्याह-
कृतनवभागे वाससि कोणेषु सुरास्तथान्तयोर्मनुजाः । असुरास्तु मध्ययोः स्युर्मध्यतमो राक्षसो भागः ॥ ५५ ॥ व्याख्या-वस्त्रस्य नत्र भागान् कृत्वा तेष्वेवं सुराद्याः स्थाध्याः । तथाहि
Aho ! Shrutgyanam