________________
१२०
आरम्भ-सिद्धिः
- व्याख्या-नियमाः सम्यक्त्वद्वादशवताद्याश्रिताः, आलोचना धर्मगुरूगा. मग्रं प्रायश्चित्तमार्गणाय स्वपापप्रकाशन, योगाः श्रुताराधनतपोविधिविशेषाः, तपः सिद्धान्तोक्तश्रेण्यादि षड्भेद, तेषां नन्दिः प्रतिपत्तिसमयक्रियमाणो विधिविशेषो जैनर्षिप्रसिद्धः । भादेरन्यदपि धर्ममयोत्सवकार्य गृह्यते । विशेषस्तु" शान्तिकं पौष्टिकं कार्य क्षेज्यशुक्रार्कवासरे।
कन्याविवाहनक्षत्रे पुष्याश्विश्रवणे तथा ॥ १ ॥” इति त्रिविक्रमः ॥ ___अथ प्रायो विप्राद्याश्रितं पञ्चदशश्लोकैराहमौञ्जीवन्धोऽष्टमे गर्भाजन्मतो वाऽग्रजन्मनाम् । राज्ञामेकादशे च स्याद्वत्सरे द्वादशे विशाम् ॥ ३७ ।।
___ व्याख्या-मौजीबन्धो मेखलाबन्धः । अष्टमे इति यथाकुलाचारं विप्राणां गर्भाद्दशमे वर्षेऽपि अग्रजन्मानो विप्राः । चिशो वैश्या: ॥
शाखाधिपे बलोपेते केन्द्रस्थेऽहि च तस्य वा। बले सूर्येन्दुजीवानां वर्णनाथे बलीयसि ॥ ३८ ॥ माघादौ पञ्चके मासां पौष्णाश्विन्योः करत्रये । श्रुतिद्वये भृगादित्यपुष्येषपनयः श्रिये ॥३९।। युग्मम् ।।
व्याख्या-शाखाधिपो वेदाधिप एव, यो जीवसितारेत्यनेन प्रागुत्तास्त. स्मिन् षड्विधादिबलाढ्ये केन्द्रस्थे सत्युपनयः कार्यः । शाखाधिपे निर्धले सही वर्णसंकरसंभवात् । अहि चेति शाखेशग्रहस्य वारे च । तस्यै वेति 'वा' शब्दे. नेदं सूच्यते-यदि लग्नबलादुपनयः क्रियते, तदा शाखेशग्रहस्य वारे लग्नं ग्राह्यं । लग्नकुण्डलिकायां च शाखेशो बलिष्ठः सन् केन्द्रस्थः कार्यः । यदि च दिनशु. द्धि मात्रेण क्रियते, तदापि वारः शाखेशग्रहस्यैव ग्राह्य इति । वर्ण गथो वर्णानां जीवसितावित्युक्तेः । यद्वा सूर्येन्दुजीवानां सबलात्थे, सर्वे वर्णनाथाः सबला एवेति दैवज्ञवल्लभे । उपनयो यज्ञोपवीतप्रदानम् ॥ पराजितेऽरिवेश्मस्थे, नीचस्थेऽस्तंगने गुरौ । सितेऽपि चोपनीतः स्यात् , श्रुतिस्मृतिबहिष्कृतः ॥ ४० ॥
__ व्याख्या-ग्रहयुतौ जातायां यो दक्षिणगामी स पराजित इति वराहः । श्रुतयो वेदाः, स्मृतयोऽष्टादश आत्रेयाचाः ॥ क्रमादेशेषु सूर्यादेः, करो १ मन्दो २ ऽतिपातकी ३। पटु यज्वा५ च यज्वाद च, मूर्ख७ श्वोपन याद्भवेत् ४१॥ व्याख्या-लमस्थेऽर्कनवांशे सत्युपनीतः करः स्यात्, चन्द्रनवांशे मन्द इत्यादि ।
Aho! Shrutgyanam