________________
तृतीय विमर्शः
१९९
शेषः, नवस्यामिति तु न व्याख्येयं रिक्ताश्वेन तद्वर्जनस्य जातत्वात् किं तु यस्मिन् दिने प्राक्तनं क्षौरं कृतं, तस्माद्गणनया यन्नवमं दिनं तस्मिन् द्वितीयवारस्य क्षौरं न कार्यं । न च केवलं क्षौर एव, ग्रहप्रवेशादिष्वपि नवमदिवसो निषिद्धः । यल्लल्लः --
" निर्गमानवमे चाह्नि प्रवेशं परिवर्जयेत् ।
"
शुभे नक्षत्रयोगेऽपि प्रवेशाद्वापि निर्गमम् ॥ १ ॥
इदं च मङ्गल्यक्षौरेषूक्तं, अमङ्गल्यक्षौराणि तु नवमेध्यहि स्युः । निरासनानामपि क्षौरं न कार्यमिति लल्लः ॥
षट्कृत्तिकोऽष्टवैरंच स्त्रि मैत्रश्चतुरुत्तरः ।
पञ्च पैत्रः सकृन्मूलः क्षौरी वर्षं न जीवति ॥ ३३ ॥ व्याख्या - यः षट् क्षौराणि संलग्नानि कृत्तिकायामेवाकारयत् स षट्कृत्तिकः । एवमन्येऽपि । गणिविद्यायां तु कृत्तिका विशाखा मघा भरणीष्वेव लोचकर्म निषिद्धं । विशेषस्तु " सर्वदाऽपि शुभं क्षीरं राजाज्ञामृतिसूतके । बन्धमोक्षे मखे दारकर्मतीर्थव्रतादिषु ॥ १ ॥
सर्वदापीति सर्वेषु वारनक्षत्रेष्वित्यर्थः । दारकर्मेति कुलाचारोऽयं केषाञ्चित् । तथा च दुर्गसिंह: - " मुण्डयितारः श्राविष्ठायिनो भवन्ति वधूमूढाम्” । इति ॥ श्मश्रुकर्म नरेन्द्राणां पञ्चमे पञ्चमेऽहनि ।
क्षौरभेषु नखोल्लेखो व्यर्के क्रूरे विशेषतः ।
३४ ॥
व्याख्या---- - क्षौरभेष्वित्यस्यो भयतोऽपि योजनादयमर्थः - क्षौरभेषु त्रिपञ्चशुभग्रहस्य कालहोरायां पञ्चमे पञ्चमे दिने
सप्तमताराद्यभावे क्रूरवारेष्वपि
श्मश्रुकर्म कार्यं नखोल्लेखोऽप्येवमेव परं व्यर्के इत्युक्तेस्तत्र रविवारस्त्याज्यः । कुजशनी तयोर्होरा च विशिष्य ग्राह्याः ॥
可
विद्यां सुराध्यापकराजपुत्र सितार्कवारेषु समारभेत । पूर्वाश्विनीमूलक रत्रयेषु श्रुनित्रये वा मृगपञ्चके वा ||३५|| व्याख्या-सुराध्यापको गुरुः । राजपुत्रो बुधः । समारभेतेति यदुक्तम्
"विद्यारम्भे नृणां वाराः कुर्वते भास्करादयः ।
""
आयु' जाड्यं २ मृति३ लक्ष्मीं४ बुद्धि५ सिद्धिं६ च पञ्चताम् ७ ॥ १ ॥ इति व्यवहारसारे । पूर्वास्तित्रः । श्रुतिश्रये वेति कैश्चित् श्रुतिरेवोचे, न तु तत्रयम् ॥ नियमालोचनायोगतपोनन्द्यादि कारयेत् ।
मुक्त्वा तीक्ष्णोग्रमिश्राणि वारौ चारशनैश्वरौ ॥ ३६ ॥
Aho ! Shrutgyanam