________________
एषां स्थापना यथा
२
मेष
मिथुन
सिंह
तृतीय विमर्श
---
१२
,
मीन
वृष
कर्क
तुला
धनुः
कुंभ एतानि षड् द्विदशानि श्रेष्ठानि
कन्या
वृश्चिक
मकर
२
कन्या
इदमपि शुभम्
वृश्चिक तुला
१२
सिंह
अत्राद्येषु पञ्चसु राशीशग्रहयोमिथो मैत्री, षष्ठे एकस्वामिकत्वं, सप्तमे त्वेकस्य माध्यस्थ्यमितरस्य मैत्री, तेनैतानि सप्त प्रीतिद्विद्वादशानि । शेषे त्वाचतुष्के स्वामिनोमिथो माध्यस्थ्यं पञ्चमे त्वेकस्य माध्यस्थ्यमन्यस्य वैरं, ""हिमांशुबुधयोर्वैरं” इति मते मिथो वैरं वा तेनैतानि पञ्च शत्रुद्विद्वादशानि । त्रिविक्रमोs ऽप्याह " सिंहवर्जविषमराशितो द्वितीयत्वे सति यानि द्विद्वादशानि स्युस्तान्यशुभानि यानि तु समासिहाच्च द्वितीयत्वे सति स्युस्तानि शुभान्येवेति " । केचिचाड्यादिचतुष्कानुकूल्ये सति मिश्रो माध्यस्थ्यमपि शुभमाहुः । यत्सारंग:
" नाडी? योनि२ र्गणा३ स्ताराष्४ चतुष्कं शुभदं यदि । तदौदास्येऽपि नाथानां भकूटं शुभदं मतम् ॥ १ ॥
99
अदास्य मुदासीनता माध्यस्थ्यमिति यावत् । नाडीतारास्वरूपं स्वग्रे वक्ष्यते । सिंहद्वद्वादशं मुक्त्वा शेषाणि सर्वाणि द्विद्वादशान्यशुभानीति तु व्यवहारप्रकाशे ॥
3
मकर धनुः
मीन
कुंभ
वृष
मेष
एतान्यशुभानि मिथुन
कर्क
इदमशुभतरम्
१०९
श्रेयो मैत्रयात् परे त्वाहुः कलिकृन्नवपञ्चमम् । एकऋक्षे च भिन्नांशे श्रेयः शेषेषु च द्वयोः ॥ २३ ॥
व्याख्या - कलिकृदिति नवपञ्चमं स्वभावात् कलह हेतुः । विवाहे त्वपग्रहानिकरमिति व्यवहारसारे । श्रेयो मैत्र्यादित्यन्ये स्वाहुः - राशीशयोर्मियो यमत्रं तु सत्यां श्रेष्ठमेव । यत्र त्वेकस्य मैत्री, अन्यस्य तु माध्यस्थ्यं तन्म ध्यमं । ( स्थापना पृ. ११० विलोक्या ) विशेषस्तु - प्रीतिनवपञ्चमात् प्रीतिद्विद्वाशकमुत्तमं ततोऽपि प्रीतिषडष्टमकं । तथा
Aho ! Shrutgyanam