________________
आरम्भ-सिद्धिः
1
आसन्नस्तु वरो ग्राह्यो नासन्ना कन्यका पुनः मृतैकमातापितरं संग्राह्यं नवपञ्चकम् ॥ १ ॥ श्रेष्ठानि नवपंचमानि एतानि मध्यमानि
""
११०
९
मेष
66
वृष
मिथुन
सिंह
५
सिंह
कन्या
तुला
धनुः
तुला कुंभ
वृश्चिक
मीन
मेष
धनुः
मकर वृष
"6
५
मिथुन
कर्क
वृश्चिक
कन्या मकर
कुंभ
मीन
कर्क
मृतैकेति वरकन्ययोर्मध्यैकस्य मातापितरौ मृतौ,
तदा नवपञ्चमं शुभमेवेति नारचन्द्र टिप्पण्यां । एकऋक्षे चेति ऋक्षशब्दोऽत्र राज्यर्थे ततोद्वयोरपि यद्येक एवं जन्मराशिस्तदा नवांशभेदाच्छुभमेव, द्वयोरप्येकं यदि जन्मभं तदा तु न शुभं । यत्रिविक्रमः
" एक जायते यत्र विवाहे वरकन्ययोः ।
अस्यार्थः -- यदि कन्याया राशितो गणने वरस्य राशिरासन्चो, वरराशितश्च गणने कन्याया राशिरः, एवं सति नवपञ्चमादीनि सर्वाणि शुभानि ।
मूलवेधस्तु स प्रोक्तो महादुष्टफलप्रदः ॥ १ ॥ " लल्लोऽप्याह66 एकनक्षत्रजातानां परेषां प्रीतिरुत्तमा ।
39
दम्पत्योस्तु मृतिः, पुत्रा भ्रातरो वाऽर्थनाशकाः ॥ १ ॥
अपि च ऋक्षशब्दो नक्षत्रार्थेऽप्यस्ति तेनैकनक्षत्रेऽपि पादभेदाच्छुभमेव, एकपादस्वे तु न शुभं । यदुक्तम् —
" नक्षत्रमेकं यदि भिन्नराश्योर भिन्नराश्योरपि भिन्नमृक्षम् । प्रीतिस्तदानीं निविडा नृनार्योश्चेत्कृत्तिकारोहिणीवन्न नाडिः ॥ १॥" अन कृत्तिकारोहिणीवदिति, यथा कृत्तिकारोहिण्योर्मिथो नाडीवेधोऽस्ति, तथा नाडीवेधो यदि स्यादित्यर्थः । तथा-
" नाग्निर्दहत्यात्मतनुं यथा वा, द्रष्टा स्वद्दष्टेन हि दर्शनीयः । एकांशकत्वे समतैव तद्वन्नभर्तृभार्याव्यवहारसिद्धिः ॥ २ ॥ " एकपादत्वेऽपि शुभमेवेत्यन्ये । यदुक्तम्---
पराशरः स्माह नवांशभेदादे कर्क्षराश्योरपि सौमनस्यम् । एकशकत्वेऽपि वशिष्ठशिष्यो नैकत्र पिंडे किल नाडिवेधः ॥३॥"
शेषेषु च द्वयोरिति शेषेषूभयसप्तम १ दशमचतुर्थ २, तृतीयैकादशेषु ३. द्वयोरपि संबन्धिनो: श्रेय एव । राइयोरेवात्र मैत्रीत्यतो न तदीशयो मैत्री विचार्या । यद्गदाधरः
Aho ! Shrutgyanam