________________
आरम्भ-सिद्धिः
""
" जन्मलग्नमिदमङ्गमङ्गिनां मेनिरे मन इतीन्दुमन्दिरम् । सौहृदं च मनसोर्न देहयोमैलकस्तदयमिन्दुगेहयोः ॥ १ ॥ ननु यद्येवं तदाऽस्तु राशिमैत्र्यादिविचारः परं स्थूलमानं यदस्ततो जन्मराशिस्थनवांशयोस्तद्विचारों युक्तः "प्रभुरिह नवांश" इश्युक्तेः, मैवं, स्थूलस्यैवात्र पूर्वाचार्यैः प्रमाणीकरणात, नो चेत्कर्कस्थे मकरांशेऽपि गतोऽर्कः किं नोत्तरायणीत्युच्यते ? तथा यथोक्तदैव सिकनक्षत्रविरहेऽपि तदुदये तन्मुहूर्तेषु वा, जातकर्मक्षौरादिकार्याणीव करग्रहोऽपि किमिति नानुमन्यते ? अतः स्थूलस्यैवात्र प्रामाण्यं । नापि सूक्ष्मत्वमप्रमाणमेव । यतः — " भिन्नभिन्नफलभाग्भुवि भूयांने कधिष्ण्यदिनजोऽपि जनोऽयम् । सूक्ष्मतापि ननु तेन गरिष्ठा, किंतु मूलमनुरुध्य विधेया ॥ २ ॥”
१०८
अधिदिनेत्युपलक्षणं, तेनैकलग्नजोऽपीत्यपि ज्ञेयं । तदयमाशय:कि नवांशद्वादशांशत्रिंशशिकला विकलादीनि यथोत्तरं सूक्ष्माणि सन्ति ततः" अत्यन्तसूक्ष्मः स कलेकदेशो, येनाखिलानां भिदुरा फलद्धिः । नास्मादृशां दृग्विषयः स तस्मान्मूलानुकूला व्यवहारसिद्धिः ॥ ३ ॥"
इदं वृन्दावने । अत्र मूलानुकूलेति पूर्वाचार्यैर्यत्र यत्प्रमाणीकृतं तत्तत्र मूलं, ततो जन्मादिलग्भेषु कलादिकं यावद्विचार्यते, इह तु राशेरेव मैत्री विचार्या, तथैव पूर्वाचार्यैः प्रमाणीकरणात् इत्यलं प्रसङ्गेन । द्विविधषडष्टमक
स्थापना यथा
६
वृष
कर्क
नैः ख्यमिति द्विद्वादश तावत्स्वभावतो दारिद्र्यकरं । स्वामिमैग्य इति तद्राशिस्वामिनोर्यदि मिथो मैत्री, उपलक्षणत्वाद्वाइयोरेकस्वामित्वं वा तदा
fare शुभतरं । यदि चैकस्य माध्यस्थ्ये सतीतरस्य मैत्री तदापि द्विद्वादश शुभमेव । पारिशेष्याद्यदि राशीशयोर्मिथो वैरं यद्वैकस्य माध्यस्थ्ये सतीतरस्य "वरं यद्वोभयोर्मिंथो माध्यस्थ्यमेव तदा न शुभं । यत्सारंग:
•
८
धनुः
कुंभ
मेष
"
कन्या
वृश्चिक | मिथुन सिंह मीन तुला
मकर
शत्रुता
प्रीतिः
9
६
मेष
मिथुन
सिंह
८
वृश्चिक
मकर
मीन
तुला
धनुः कुंभ कन्या
वृष
कर्क
" प्रीतिरायुमिथो मैत्र्यां सुखं स्यात्सममित्रयोः । द्वयोः समत्वे न स्नेहो न सुखं समवैरिणोः ॥ १ ॥
""
Aho ! Shrutgyanam
: