________________
द्वितीय विमर्शः व्याख्या-कमलासनक्षं रोहिणी, पूर्वाणामुत्तराणां च त्रितयम् ॥ . रक्षोगणः पितृभराक्षसवासवेन्द्र
चित्राद्विदैववरुणाग्निभुजंगभानि । प्रीतिः स्वयोरति, नरामरयोस्तु मध्या,
. वैरं पलादसुरयोमतिरन्त्ययोस्तु ॥२१॥
व्याख्या-पितृभं मघा, राक्षसं भूलं । स्वयोरिति आत्मीययोः । अतीति अतिशयेन । यन्नामभयोरेक एव गणः स्यात, तयोर्भृशं प्रीतिरित्यर्थः । अन्त्य यो रक्षसो । उक्तञ्च
“स्वकुले परमा प्रीतिर्मध्यमा देवमर्त्ययोः ।
देवराक्षसयोर्वैरं मरणं मर्त्यरक्षसोः ॥ १ ॥" अभिजिद्विद्याधरगणे इति क्वचित् । विशेषस्तु-मुख्यस्य वरादे रक्षोगणो, गौणस्य च कन्यादेगणस्तदाप्युभयो: सदाशिकूटत्वे १ तत्स्वामिमैन्ये २ योनिशुद्धौ ३ नाडीवेधशुद्धौ ४ च सत्यां सुयोग एव । यद् गर्गः" रक्षोगणो यदा पुंसः कुमारी नृगणा भवेत् । सद्भकूटं १ खगप्रीति २ योनिशुद्धि ३ स्तदा शुभम् ॥ १ ॥" अथ राशिकूट, राशीनां मिथो वैरमैव्यादि चाहराशेरोजान्मृतिः षष्ठे सर्वाः स्युः संपदोऽष्टमे । राशौ द्विद्वादशे नैःस्व्यं स्वामिमैत्र्ये पुनः श्रियः ।। २२ ॥
व्याख्या-यन्त्र द्वयो राशी मिथः षष्ठाष्टमौ स्यातां, तयोः षडष्टमकाभ्यां राशिकूटं, एवं द्विद्वादशनवपञ्चमादिष्वपि भाव्यं । मृतिरिति यत्रोजान्मेषमिथु. नादितः सकाशात् षष्ठो राशिः स्यात्तत्किल शत्रुषडष्टमकं राशीशानां मिथो वैरसद्भावात् । तत्र यस्याष्टमो राशिस्तस्य मृत्युः स्यादिति रत्नमालाभाष्ये । संपद इति ओजादेव सकाशादष्टमे राशौ सति यत्स्यात्तत्प्रीतिषडष्टमकं राशीशानां मिथ: प्रीतिसद्भावात् । तदयं भावः" मकरवृषमीनकन्यावृश्चिककर्काष्टमे रिपुत्वं स्यात् ।। अजमिथुनधन्विहरिघटतुलाष्टमे मित्रताऽवश्यम् ॥ १॥"
ननु वैरमैञ्यादिद्वयोर्जन्मलमयोर्विचारयितुमुचितं, तस्यैव सर्वत्र बलवस्वात्, तल्कि जन्मराश्योरिहोक्तं ? उच्यते
Aho! Shrutgyanam