________________
द्वितीय विमर्श
मूर्धा ३ स्यां३ स२ भुजा२ करो र उदरा१धोभाग१ जानु२क्रमे ६ ष्वग्नित्रिद्वियमद्विपञ्चकुकुट्टक्तर्केषु भेष्वर्कभात् । नूपः १ स्वाद्वशनो२ऽमलो ३ ऽधिकबल ४श्चौरो५ धनी ६ शीलवान् ७ गरःस्यात्पथिकञ्च ९भिक्षु १०रपि चोत्पन्नः क्रमाद् बालकः ॥ व्याख्या - अर्कभादित्यर्काक्रान्तभं रविनरस्य मूर्धिन दरवा, क्रमाज्जातकस्य जन्मभं यावद् गण्यं ।
मस्तके
मुखे स्कन्धयोः
बाह्वोः हस्तयोः
6
२
२
.
राजा
मिष्टाशी स्कन्धलः
बलवान्
चौर्यरतः
रविनर
स्थापना
हृदये नाभौ
गुह्ये जान्वोः पादयो:
१०५
५ धनवान् सुशील:
बाहुद्वये स्थानभ्रष्टः स्यादित्यपि क्वचित् । विशेषस्तुशतं मूर्ध्नि मुखे स्कन्धे चाशीतिर्भुजहस्तयोः । सप्तसप्ततिवर्षाणि हृन्नाभ्योरष्टषष्टिका ॥ १ ॥ गुझे षष्टिस्तथा जान्वोरष्ट षट् पादयोस्तथा । रविचक्रे क्रमेणैवमायुर्ज्ञेयं विचक्षणैः ॥ २ ॥ जातकर्माद्याश्रित्याह
१ परदाररतः
२ विदेशगमनः भिक्षाचरः
Aho! Shrutgyanam
स्याज्जातकर्म चरलघुमृदुध्रुवक्षैष्वमीषु नामापि । तच्चा विरुद्धमुभयोर्योनी १ गण२ राशि३ तारका ४ वर्गैः ५॥ १७ ॥
1
व्याख्या - जातकर्म षष्ठीजागरादि । चरेत्यादि एषु चन्द्रयुक्तेषु वा एषामुदयसमये वा एतत्संबन्धिषु मुहूर्तेषु वा कार्यं । अस्मिन् प्रकारत्रयेऽपि पूर्वपूर्वस्यालाभे, उत्तरोत्तरः प्रकार आदरणीयो न स्वन्यथा । यदुक्तं व्यवहारप्रकाशे" धिष्ण्यानां मौहूर्तिकमुदयात् शीतरश्मियोगाच्च अधिकबलं यथोत्तरमिति " यदि च तदेव दिनभं क्षणेऽपि च तस्यैव कार्यं क्रियते तदा शुभतरं यच्छौनक:नक्षत्रवत्क्षणानां बलमुक्तं द्विगुणितं स्वनक्षत्रे " इति । एवं सर्वकार्ये भेषु वाच्यं । अमीध्विति नामाप्येषु स्थाप्यं । उभयोरिति प्रस्तावादम्पत्योः गुरुशिष्ययोः स्वामिभृत्ययोश्चेत्याह्यम्-
66
अत्राष्टाविंशतेभांनां योनीराह