________________
:- १००
आरम्भ-सिद्धिः
सीमन्तः स्यान्नृवारेषु मासि षष्ठेऽष्टमेऽपि वा । हस्तमूलमृगादित्यपुष्यश्रुतिषु योषिताम् ॥ ६ ॥
व्याख्यानृवारा रविकुजजीवाः । हस्तेत्यादि त्रिविक्रमेण तु पुंनक्षत्रे-वित्युक्तं, तत्राप्येतान्येव भानि संगृहीतानि एषामेव पुंस्त्वात्, शेषाणां तु.. स्त्रीत्वात् । विशेषस्तु -
अर्धाग्विवाहकालाच पितृचन्द्रबलं सदा । स्त्रीणां सीमन्त उद्वाहे ग्राह्यमन्यत्र तत्पतेः ॥ १ ॥ " इति व्यवहारप्रकाशेबिषकौमारजन्म स्याद् द्वितीयाशनिसार्पमैः । सप्तम्यारशतक्षैश्च द्वादश्यर्काग्नि भैस्तथा ॥ ७ ॥ व्याख्या- - एभिर्यथोक्त तिथिवारभयोगैर्जातं विषापत्यं स्यात् । विषकन्याख्या प्रथमं पित्रोर्वशक्षयंकरी ।
"
हन्ति पश्चात् पतिं श्वश्रं श्वशुरं देवरं तथा ॥ १ ॥ विशेषस्तु - अभिजित कृतं सर्व कार्य शुभं स्यात्, जातमपत्यं तु प्रायो म जीवतीति व्यवहारप्रकाशे ॥ मूलजाताद्याश्रित्याह
66
८८
---
मूलस्यांहिचतुष्के पितृ १ मातृ २ द्रव्यनाश३ सौख्यानि । बालस्यजन्मनि स्युः क्रमतः सार्पस्य तृत्क्रमतः ॥ ८ ॥
व्याख्या - सौख्यानीति, वराहस्तु मूलतुर्य पादफलमेवमाह - " क्षेत्राधिपसंदृष्टे शशिनि नृपस्तत्सुहृद्भिरर्थपतिः । द्रेष्काणांशक पैर्वा प्रायः सौम्यैः शुभ नान्यैः १ ॥ १ ॥
,
इदं तात्कालिक जन्मलग्नं विचार्यं । भत्र क्षेत्राधिपेति तदानीं यत्र राशौ चन्द्रोऽस्ति तद्राशीशो यदीन्दुं पश्येत्तदा मूळतुर्यपादजो नृपः स्यात्, तद्वाशीशस्य सुहृदः पश्येयुस्तदाऽर्थपतिः स्यात्, चन्द्राक्रान्तस्य द्वेष्काणस्य नवांशस्य वा स्वामी यदि सौम्यश्चन्द्रं पश्येत्तदा शुभं क्रूरेण त्वशुभमिति । बालस्येति केऽप्याहु:
" मूलस्यांह्निचतुष्के क्रमेण पशुनाशिनी १ सुखकरी २ च । पितृपक्षमथ क्षपयति ३ मातुलपक्षं च ४ जाता स्त्री ॥ १ ॥
Aho ! Shrutgyanam