________________
द्वितीय विमर्श
मूले जातोऽधमः स्यान्ना, स्त्री तु पुण्यवती भवेत् । ज्येष्ठा मघा विपरीताऽश्लेषा तदुभयेऽधमा ॥ २ ॥
मस्तके
सुखे
तृतीया दशमी कृष्णा शनिभौमशसंयुता । शुक्लचतुर्दशीमूलजातः संहरते कुलम् " ॥ ३ ॥
सार्पस्य तुत्क्रमत इति । यदुक्तम्
सार्पा प्रथमे राजा, द्वितीयांशे धनक्षयः । तृतीये जननीं हन्ति चतुर्थे पितृघातकः " ॥ १ ॥ मूलपुरुषमाह - मूर्धा५ स्य५ स्कन्ध८ बाहा८ कर२ हृदग८ कटी २ गुह्य १० जानु६ क्रमेषु, स्युर्घट्यः पञ्चपश्चोरगकरटिक राष्टद्विदिक्तर्कतर्काः । बालइछत्री १ पितृनो२ सलहढबलवान् ३ राक्षसो ४ ब्रह्मघाती राजा ६ नाशी ७ स्वसोख्यावह ८ इह चपलो ९
नश्वर १० श्वासु जातः ॥ ९ ॥
व्याख्या -- स्कन्धेति द्वयोः स्कन्धयोः प्रत्येकं चतस्रश्चतस्र इति घट्यष्टकं द्वैधीकृत्य स्थाप्यं, एवं करजानुपादेष्वपि । अन्यत्रापि यथायोगमूह्यं । अंसलदृढबलवानित्यखंड | आसु मूर्धादिन्यस्तपञ्चादिघटीषु । केऽप्याहु:
स्कन्धयोः
बाह्रोः हस्तयोः
66
५
፡
राजा
पितृहन्ता स्कन्धलः दैल
:
२ ब्रह्मन्नः
हृदये कठ्यां
मूल-पुरुष
स्थापना जान्वोः
पादयोः
१०१
८ राज्यधरः
अल्पायुः
सुखी
चपल:
अल्पायुः
१०
Aho! Shrutgyanam
६
"ब्रह्महत्याकरः पाणौ यद्वा मातुलघातकः । गुह्यजातो धनं हन्याद् वृद्धत्वे च सुखी भवेत् ॥ १ ॥
न जीवेद्वामजंघायां पान्थो वा जायते नरः । दक्षिणस्यां तु जंघायां जातकः स्यान्महाधनी ॥ २ ॥
कृच्छ्राजीवति वामेऽहो दक्षिणे धनपुण्यवान् ।' इति, अन्ये मूलं वृक्षरूपमेवमाहु:"पात् १ स्तम्ब२ च्छल्लि३ शाखा४ दल५ कुसुम६ फले७ स्युः शिखार्यांटच घट्यो,
9