________________
कर्म १० । जन्म १ मध्यमाः
संपत् २ मध्यमाः
विपत् ३ संपत् ११ | विपत् १२ क्षेमा १३ - यमा १४
अधमाः । श्रेष्ठाः ।
क्षेमा ४ । आधान १९ | संपत् २० । विपत् २१ क्षेमा २२ । यमा २३ । साधना २४ निधना २५ मैत्री २६ । परममैत्री२७
यमा ५. अधमाः
साधना १५ श्रेष्ठाः
निधना १६ मैत्री १७ । साधना ६ निधना ७ मैत्री ८ अधमाः । मध्यमा:
परममैत्री१८ परममैत्री ९
श्रेष्ठाः
द्वितीय विमर्शः व्याख्या-यस्य जन्मनि यत्र मे चन्द्रः स्यात्तस्य, तजनिभं तस्मात्तदपरिज्ञाने नामभावा आरभ्य नक्षत्राणां नवकत्रयं कृत्वा, त्रिष्वपि नवकेषु या आद्यास्तिस्रस्तासां जन्मतारा ५ कर्मतारा २ आधानतारेति ३ संज्ञाः । उक्तं च-" आधानाद्दशमे जन्म, दशमे कर्म जन्मभात् " इति । ताभ्य स्तिसृभ्योऽपि या यास्तृतीयाः पञ्चम्यः सप्तम्यश्च तारास्तास्त्याज्याः। द्वितीयादिताराणां नामान्येवम्
"संपद्विपत्क्षेमसंज्ञा प्रत्यरा राधका मृतिः । मैत्री परममैत्री च स्युद्धितीयादिमा इमाःः॥ १ ॥ प्रत्यराया यमेति नामान्तरं । ताराणां स्थापना यथा
आसु त्रिनवसु चतुर्थ्यः३ षष्ठ्यो३ नवम्यश्व३ तिस्रस्तिस्रस्तारा: श्रेष्ठाः । यल्लल्ल:
" ऋक्ष न्यूनं तिथियूंना क्षपानाथोपि चाष्टमः । तत्सर्व शमयेत्तारा षट्चतुर्थनवस्थिता" ॥ १ ॥
आद्या३ द्वितीया३ अष्टम्यश्च ३ तिस्रस्तिस्नो मध्यमाः । तृतीयाः३ पञ्चम्य:३ सप्तम्यश्च ३ तिमस्तिस्नोऽधमा इति तूक्तमेव ॥ विशिष्य चाहजन्माधानान्वितास्तिस्रस्तास्त्यजेत्क्षौरयात्रयोः। शुक्लेऽप्यासूत्थितेरोगेदीर्घक्लेशोऽथवा मृतिः॥४८
व्याख्या-तिस्रस्ता इति अत्र प्रत्येकं त्रित्वसद्भावामवेति वक्तुं युक्त, परं जातेरेव प्राधान्याश्रयणात्तिस्र इत्येवोक्तं । यात्रयोरिति यल्लल्ल:--
" यात्रायुद्धविवाहेषु जन्मतारा न शोभना । शुभाऽन्यशुभकार्येषु प्रवेशे च विशेषतः॥ १ ॥ जन्मीवदाधानं कर्मसु शस्तेषु शस्तमेव स्यात् । यञ्च न जन्मनि कार्य विवर्जनीयं तदाधाने " ॥२॥
शुक्लेऽपीति यद्यपि शुक्लपक्षे चन्द्र एव बली, न च तदानीं तारायाः प्राधान्यं, यदुक्तं
" शुक्ले पक्षे बली चन्द्रस्ताराबलमकारणम् । पत्यौ स्वस्थे गृहस्थे च न स्त्री स्वातंत्र्यमर्हति" ॥१॥ चन्द्रबलं च तदानीं वर्तते. तथापीत्यपेरर्थः, आस्विति
Aho! Shrutgyanam