________________
आरम्भ- -सिद्धिः
हीनमध्योचबलता तिथिवत्तु हिनद्युतेः । बलहानाविदं त्वस्य ग्राह्यं ताराबलं बुधैः ॥ ४६ ॥ व्याख्या - शुक्क़तरपक्ष यो स्तिथिपञ्चत्रयीषु हीनमध्योत्तमता यथोक्ता तथेन्दोरपि हीनमध्योत्तमबलत्वं क्रमोत्क्रमाद्भाव्यं । जातकवृत्तौ त्वेवं-" उदयादाचे दशाहे शशी मध्यबलः, द्वितीयेऽधिकबलः, तृतीयेऽल्पबलः, कृष्ण चतुर्दश्यादित्रिदिनीं सर्वथाऽबलः । सौम्यग्रहैर्दृष्टस्त्विन्दुः सदापि बलवानिति । अन्ये तु कृष्णाष्टम्यधाद्नु शुक्लाष्टम्यर्धं यावच्चन्द्रः क्षीणः, शेषं पक्षं पुष्टश्चेत्येवमाहुः । नक्षत्रसमुच्चयग्रन्थे त्वेवम्
"
"
" "उदिते च तथा चन्द्रे शुभयोगे शुभे तिथौ । कृष्णस्य दशमीं यावत्सर्वकार्याणि साधयेत् ॥ १ ॥ विशेषस्तु शुक्कद्वितीयायां दिवा उदितोऽपीन्दुर्न ग्राह्यः, प्रायो जगद्हग्गोचरीभावाभावेनासांव्यवहारिकत्वात् । उक्तं च विवाहवृन्दावने -
"
८४
उदेति चायं प्रतिपत्समाप्तौ कृशोऽपि वर्धिष्णुतया प्रशस्तः । द्वीपान्तरस्थो विफलस्तु तावद्यावन्न पृथ्वीनयनाध्वनीनः " ॥ १ ॥ इदं त्विति वक्ष्यमाणं । अस्येति इन्दोः । ग्राह्यमिति तदानीं ताराबलेनैव शशिबलभवनादिति भावः । उक्तं च---
6.
चन्द्राद्वलवती तारा कृष्णपक्षे तु भर्तरि ।
""
विकले प्रोषिते च स्त्री कार्य कर्तुं यतोऽर्हति ॥१॥ ततश्च66 कृष्णस्याष्टम्यर्धादनन्तरं तारकाबलं योज्यं । प्रतिपत्प्रान्तोत्पन्नं सन्ध्याकालोदयं यावत् ॥ १ ॥
""
इति व्यवहारप्रकाशे । न च ताराबलं गौणमिति चिन्त्यं यतः स्फुटमेव ताराबलस्य प्रधान्यं । यल्लल्लः
" ताराबले शशिवलं शशिवलसंयुतसंक्रमाबलं भानोः । सूर्यबले सति सर्वेऽप्यशुभा अपि खेचराः शुभदाः " ॥ १ ॥ तारा वाहू
66
जनिभान्नचकेषु त्रिषु जनि १ कर्मा १० धान
१९ संज्ञिताः प्रथमाः ।
ताभ्यस्त्रि ३, १२, २१ पंच ५, १४, २३ सप्तम
७, १६, २५ ताराः स्युर्न हि शुभाः कचन ॥ ४७ ॥
Aho! Shrutgyanam