________________
द्वितीय विमर्शः
जन्मादि द्वादशगृहगत गोचरफलयन्त्रं वराहसंहितानुसारेण ॥
बुध
चन्द्र
| गृह
मंगल रुग्ना
१
गुरु रोग अर्थ क्लेश व्यय सुख
२
ग्रहाः स्थान भय श्री.
तुष्टिः आधिः धन आजिः
बन्ध अर्थ वध अर्थ | हृति: स्थान
३
धन भीः । क्षय
४
नाश
और
पथः
। ५ । | ६ ७ अरि-_ । अंगा-क्षान्ति,
८ ९ १०
भीतिः सुखं जय
११ १२
व्याख्या-गवां चरणभूमिः किल गोचरः, ततो लक्षणया ग्रहाणामपि चरणभूमिः गोचरः, तमाश्रित्य रविरुपचये श्रेष्ठः । उपचयादिकं कस्मादारभ्य गण्यते इति शङ्कायामाह-जन्मेन्दोरिति, इदं सर्वग्रहेषु योज्यते । इष्टपुंसो जन्मसमये' यत्र राशाविन्दुः स्यात्स राशिर्जन्मेन्दुरुच्यते, जन्मराशि रित्यर्थः, तस्मादारभ्य सर्वग्रहाणां गोचरो गण्यते इति भावः । साधेति उपचयस्थानेषु प्रथमसप्तमयोश्च । अन्त्यान्येति द्वादशं वर्जयित्वा सर्वसमस्थानेषु । अरिखास्तेति
Aho! Shrutgyanam