________________
आरम्भ-सिद्धिः
-
पुत्रत्रिधर्मतनुनिर्व्यथनान्त्यगैश्च ५-३-०-१-८-१२ ॥ ४२ ॥
व्याख्या-निव्यथनं छिद्रमष्टममित्यर्थः ॥ वाचस्पतेः स्वतनयास्तनवायगस्य २-५-७-९-११, वेधस्तथान्त्यसुखविक्रमवाष्टगश्च १२-४-३-१०-८-।
शुक्रस्य षटखमदनान्यजुषो१-२-३-3-५-८-९-११-१२ऽष्टसप्ताद्याकाशधर्मतनयायतृतीयषष्टे:८-७१-१०-९-५-११-३.६॥ व्याख्या-पट्खेत्यादि षष्ठदशमसप्तमवर्जनवस्था नजुधः। ग्रहाणां वेधस्थापना यथा| गुरोः । शुक्रस्य । रवः । चन्द्रस्य भौमशन्योः बुधस्य | २१२१
له مه م ه
c_.._
0
.
1.
१०
३ ॥ इत्युक्तं सप्रसङ्गं राशिद्वारम् ।। ५
॥ अथ गोचरद्वारम् ॥६॥
अथ स्याद्गोचरेणेत्यत्र प्रागुपक्षिप्तं क्रमप्राप्तं च, ग्रहगोचरद्वारमाहश्रेयान् गोचरतोऽशुमानुपचये ३,६,१०,११,
चन्द्रस्तु साद्यधुने ३,६,१०,११,१,७, । वक्राी त्रिषडायगा ३,६,११ वथ बुधस्त्वन्त्यान्ययुग्ला भगः २,४,६,८.१०,१२॥
जीवः स्त्रीधनधर्मलाभसुतगः ७,२,९,११,५, शुक्रोऽरिखास्तान्यगो १,२,३,४,५,८,९,११,१२ । जन्मेन्दोर्ग्रहणे तमोऽप्युपचये ३,६,१०,११, ऽन्येषां त्वनाद्येन्दुवत् ३,६,७,१०,११ ॥४४॥
Aho ! Shrutgyanam