________________
॥४३॥
वायव्यमें पापराक्षसीको मत्स्यका मांस और सुरासवका निवेदन करै ॥ १३७ ॥ फिर पूर्व आदि दिशाओंमें स्कन्दको रुधिर और सुरा दे. बदक्षिण में अर्थमाको माषभक्त निवेदन करे ॥ १३८ । पश्चिममें जंभकको मांस और रुधिर दे. उत्तरमें पिलिपिच्छको रुधिरको बलि कही ।
है॥ १३९ ॥ इन पूर्वोक्त देवताओंको विधिसे बलि दे और तिसीप्रकार प्रासाद आदिमें इनको भलीप्रकार बलि दे ॥ १४० ॥ ईशानमें | भीम रोगको कपोत और सुराकी बाल दे और वसा रुधिर मांस और कृशर अन्नकी बलिभी दे ॥ १४ ॥ आग्नेयमें अदिति सन्धारि ततः प्रागादितो दिक्षु स्कन्दाय रुधिरं सुरा । अर्यम्ण मापभक्तं च दक्षिणे विनिवेदयेत् ॥ १३८ ॥ जंभकाय तथा मांसं रुधिरं पश्चिमे न्यसेत् । पिलिपिच्छकायोत्तरे च अमृग्यमबलिः स्मृतः॥ १३९ ॥ इत्येतेषां देवतानां बलिं दद्याद्विधानतः । प्रासादादौ तथैतेपां बलिं दद्यात्प्रयत्नतः॥ १४०॥ भीमरूपाय ईशाने कपोतकसुरा बलिः । वसारुधिरमांसानां कृशरायास्तथैव च ॥१४१॥ आग्नेयादितिसन्धारी त्रिपुरान्तकरूपधृक् । अग्निजिह्वस्तु नैर्ऋत्ये दुग्धं सैन्धवसंयुतम् ॥ १४२ ॥ मांसं च रुधिरं देयं तस्मै दिक्पालिने नमः । करालिके पक्वमांसं रुधिरं सैन्धवं पयः॥ १४३॥ हेतुके पूर्वदिग्भागे बलिः स्यात्पायसं ह्यमृक् । अग्निवैतालिके | याम्ये रुधिरं मांसमेव च ॥१४॥ कालाख्ये पश्चिमे दद्यादलि मांसौदनस्य च । एकपादे उत्तरस्यां कृशराया बलिस्तथा॥१४॥
त्रिपुरान्तक रूपधृक् और नैर्ऋतमें अग्निजिद्दको सैन्धव मिले दूधकी बलि दे ।। १४२ ।। और मांस रुधिरको बलि उस दिक्पालको नमस्कार छ है यह कह कर दे. करालिकको पकायाहुआ मांस रुधिर सैन्धव और दूधकी बलि दे ॥ १४३ ॥ हेतुकको पूर्वदिशामें पायस और रुधि कारकी बलि होती है, अग्नि वैतालिकको दक्षिणमें रुधिर मांसकी बलि है ।। १४४ ॥ पश्चिममें कालाख्पको मांसौदनकी बलि दे, उत्तरमें)
J|४