SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ वि. प्र. द्रविणोदाः पिपीषति यह उसका मन्त्र कहा है सुग्रीव शुक्लवर्ण सुषुम्रः सूर्यरश्मि० इस मंत्रसे पूजित करना ॥ ७८ ॥ पुष्पदन्त रक्त वर्ण | नक्षत्रेभ्यः० इस मन्त्रसे पूजित करना, वरुण शुक्ल इतरो मित्रावरुणाभ्यां० इस मन्त्रसे पूजिन करना ॥ ७९ ॥ आसुर पीतरक्त ये रूपाणि० पुष्पदन्तो रक्तपण नक्षेत्रेभ्येति मन्त्रतः। वरुणः शह इतरो मित्रस्य वरुणास्यतः ॥ ७९ ॥ आसुरू पीतरक्त पाणीति मन्त्रतः शोकः कृष्णमन्त्रमर्सवस्वाहेत्यावादयेत् ॥ ८ ॥ पापयक्ष्मा पीतवर्णः सर्वरश्मीतिमन्तः रक्तवर्णस्तथा रोगः र्शिरो मे इतिकोणके ॥८१॥ द्विपदोऽहिर्वायुकोणे रक्तो नमोऽस्तु सर्पेभ्यश्च । मुख्यो रक्तवपुः कार्य इषे । इति पूजयेत् ॥ ८२ ॥ इस मन्त्र से पूजित करना, शोक कृष्णवर्णका उसका असवे स्वाहा इस मंत्रसे आवाहन करे ॥ ८० ॥ पापयक्ष्मा पीतवर्णका सूर्य रश्मि० इस मन्त्र से पूजित करना, कोणमें स्थित रोग रक्तवर्ण है उसकी पूजा शिरो मे इस मन्त्रसे करनी ॥ ८१ ॥ वायु कोण में द्विपद रक्त उसकी पूजाका ॥ ३९ ॥ १ नक्षत्रेभ्यः स्वाद्दा नक्षत्रियेभ्यस्स्वाहा होरात्रं भ्यः स्वाहाऽधंमासेभ्यः स्वाहा मासेभ्यः स्वाहाऋतुभ्यः स्वाहृतिः स्वाद्दा संवत्सराय स्वाहा द्यावापृथिवीभ्यः स्वाद्दा चन्द्राय स्वाहा सूर्याय स्वाहा रश्मिभ्यः स्वाहा वसुभ्यः स्वाहा रुद्रेभ्यः स्वाहादित्येभ्यः स्वाद्दा मरुद्भवः स्वाहा विश्वेभ्यो देवेभ्यः स्वादा मूलेभ्यः स्वाहा शाखाभ्यः स्वाहा वनस्पतिभ्यः | स्वाद्दा पुष्पेभ्यः स्वाहा फल्लेभ्यः स्वाद्दौषधीभ्यः स्वाहा ॥ २ मित्रावरुणाभ्यां त्वा देवान्यं यज्ञस्यायुषे गृदामीन्द्रायत्वा देवाव्यं यज्ञस्यायुषे गृद्दामीन्द्राग्निभ्यां त्वा देवाच्यं यज्ञस्पायुषे गृहामी न्द्रावरुणाभ्यां त्वा देवाव्यं यज्ञस्यायुषे गृहामीन्द्रावृहस्पतिभ्यां त्वा देवान्यं यज्ञस्यायुचे गृह्णामन्द्राविष्णुभ्यां त्वा देवा यज्ञस्यापुषे गृहामि ॥ ये रूपाणि प्रतिमुख माना असुराः सन्तः स्वधया चरन्ति । परापुरोनिपुरी ये भरन्त्यग्निष्टाल्लोकात्पदात्यस्मात् । ४ असवे स्वाहा वसवे स्वाहा विभुवे स्वादाविवस्वते स्वाहा ग श्रिये स्वाहा गणपतये स्वाहाभिभुवे स्वाद्याधिपतये स्वादा श्राय स्वाहा सूः सर्वाय स्वाहा चन्द्राय स्वाहा ज्योतिषे स्वाहा मलिम्लुचाय स्वाहा दिवापतये स्वाहा ॥ ५ सुपरि हरिकेशः पुरस्तात्सविताज्यौतिरुदया अजस्रम् । तस्य पृषा प्रसवे याति विद्वान्सं पश्यविश्वा भुवनानि गोपाः ॥ ६ शिरो मे श्रीशो मुखं विधिः केशाश्र मणि । राजा प्राणी अमृत सम्राट्चक्षुर्वि राश्रोत्रम् ॥ ७ नमोस्तु सपेभ्यो ये च पृथिवीमनु। ये अन्तरिक्षे ये दिवितेभ्यः सर्वेभ्यो नमः ॥ ८ इत्वा जवावापवस्यदेयोवः सविताप्रापयतु श्रेष्ठतमाय कर्मण आप्यायध्वमग्ध्न्या इन्द्रायभागं प्रजावतीरनमीवा अयक्ष्मामावस्तेन ईशतमाशसोबुवा अस्मिन्गोपती स्पात बढो जमानस्य त्वादि ॥ प भा. टी अ. ५ ॥ ३९ ॥
SR No.034186
Book TitleVishvakarmaprakash
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy