SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ यह उसका मंत्र कहा है ।। ७३ ।। पूषा रक्तवर्णका और पूषन्तव० यह उसका मंत्र कहा है, वितथ शुक्लवर्ण सविता प्रथम० यह उसका मन्त्र कहा है ॥ ७४ ॥ गृहक्षत पीतवर्णका सवितात्वा० यह उसका मन्त्र कहा है और यम दक्षिणमें कृष्णशरीर यमाय त्वा मखाय ० इस मंत्र से कहा पूषा च रक्तवर्णय पूर्णतय इतीरितः। शुवर्णञ्च वितथ सवितां प्रथमेति च ॥ ७४ ॥ दक्षतः पीतवर्णः सेविता त्वेति मन्त्रतः । यमः कृष्णवपुर्याम्ये यमाय त्वा मखाय च ॥ ७५ ॥ गन्धर्वो रक्तवर्णश्च पृतंद्रो वेति मन्त्रतः । भृङ्गराजः कृष्णवर्णो मृत्युः सुप र्णेति वा तथा ॥ ७६ ॥ मृगः पीतश्च तद्विष्णोर्मन्त्रेण निर्ऋतिस्थितः । पितृगणा रक्तवर्णीः पितृभ्यश्चेति पूजयेत् ॥ ७७ ॥ दीवारिको रावण देविणोदाः पिपीपति। शुक्रवर्ण सुग्रीवः सुषुम्नः सूर्यरश्मिना ॥ ७८ ॥ है ॥ ७५ ॥ गन्धर्व रक्तवर्णका और पृतद्वोवः इस मन्त्रसे कहा है, भृंगराज कृष्णवर्णका (मृत्युः) सुपर्ण० इस मंत्रसे कहा है ॥ ७६ ॥ मृग पीतव र्णका तद्विष्णोः० इस मंत्र से नैर्ऋत दिशामें स्थित है पितरोंके गण रक्तवर्णके पितृभ्यश्च० इस मन्त्रसे पूजित करने ॥ ७७ ॥ दौवारिक रक्तवर्ण १ पूषन्तवत्रते वयं नरिष्येम कदाचन । स्तोतारस्त इद्दस्मसि ॥ २ सविता प्रथमेन्त्र निर्द्वितीयो वायुस्तृतीय आदित्यश्चतुयें चन्द्रमाः पञ्चमः ऋतुःषष्ठे मरुतः सप्तमे वृहस्पति रष्टमे मित्रो नवमे वरुणो दशम इन्द्र एकादशे विश्वेदेवा द्वादशे ॥ ३ सवितात्या सवाना सुवतामग्निगृपतीना सोमो वनस्पतीनाम् । नृपस्पतिर्वा च इन्द्रोज्येष्ठाय रुद्रः पशुभ्यो मित्रस्वत्यो वरुणो धर्मपत्तीनाम् ॥ ४ यमायत्वा मनायत्वा सूर्यस्य स्वा तपखे । देवत्वा सविता मध्यानस्तु पृथिव्याः स्पृरास्पाहि । अचिरसि शांचिरति तपोसि ॥ ५ प्रत द्विष्णुस्तवते वीर्याय ६ सुपर्णः पार्जन्य आतिवाहसोदविदाते वायवे वृहस्पतये वाचस्पतये पङ्गराजोलज आन्तरिक्षः प्लवोमद्गुर्मत्स्यस्तेनदीपतये द्यावापृथिवीयः कुर्मः॥ ७ तद्विष्णोः परमं पदः सदा पश्यति सुरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्यको जागृवा" सम्समिन्धते । विष्णोर्यत्परमं पदम् ॥ ८ पितृभ्यः स्वधायिभ्यः स्वधानमः पितामहेभ्यः स्वधायिभ्यः स्वधानमः प्रपितामहेभ्यः स्वधायिभ्यः स्वधानमः । अक्षन्पितरोऽमीमदन्त पितरोतीतृपन्त पितरः पितरः शुन्धयम् ॥ ९ द्रविणोदाः पिपीयति जुहोत प्रचतिष्ठत । नेष्टादृतुभिरिष्यत ॥ १० सुषुम्णस्यरश्मिश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरसो भेकुरयोनाम | सनइदं ब्रह्मक्षत्रं पातु तस्मै स्वाहावाट् ताभ्यः स्वाहा ॥
SR No.034186
Book TitleVishvakarmaprakash
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy