________________
रुद्र रक्त वायव्यदिशाम सुत्रामाणम् इस ऋचासे कहा है ईशान में रक्तवर्णका शिखी तमीशानम् इस मंत्रसे कहाहै ॥ ६९ ॥ पीतवर्णका पर्जन्य महां| इंद्र० मन्त्रसे कहाहे जयंत पीतवर्णका धन्वनागा. इस मन्त्रमे कहाहै ॥ ७० ॥ कुलिशायुध पीत वर्णका महोइन्द्र० इस मन्त्रसे कहाहै सूर्य रक्तवर्णका रुद्रो रक्तश्च वायव्ये सुत्रामा इति मन्त्रतः। ईशाने रक्तवर्णश्च तमीशानेति वै शिखि ॥ ६९ ॥ पर्जन्यः पीतवर्णश्च महाँ इन्द्रेति वै तथा । जयन्तः पीतवर्णश्च धन्वनागा इति स्मृतः ॥ ७० ॥ कुलिशायुधः पीतवर्णी महाँइन्द्रेति वै तथा । सूर्यो रक्तः मूर्यरश्मि | हरिकेशेति मन्त्रतः ॥ ७१ ॥ सत्यश्च शुक्लो व्रतेन दीक्षामाप्नोति मन्त्रतः । भृशः कृष्णो मन्त्रमस्य भद्रकर्णेभिरेव च ॥ ७२॥ अन्तरिक्षः कृष्णवर्णों वेयं सोमश्च इत्यपि । वायुधूम्रस्तथा वर्ण आपायोरिति मन्त्रतः ॥ ७३ ॥ और सूर्यरश्मि हरिकेश इस मन्त्रसे कहा है ।। ७१ ॥ सत्य शुक्वर्णका व्रतेनदीक्षामानोति. इस मन्त्रसे कहा है, भृश कृष्णवर्णका और इसका मन्त्र भद्रं कर्णेभिः यह कहा है ॥ ७२ ॥ अन्तरिक्ष कृष्णवर्णका और वयंसोम यह उसका मन्त्र कहा है, वायु धूम्रवर्णका और आवाया
१ सुत्रामाणं पृथिवीं द्यामने इस सुशर्माणमदिति : सुप्रणीतिम् । देवों नाव : स्वरित्रामनागसमस्रबन्तीमारूहेमा स्वस्तये ॥ ३ तमीशानं जगतस्तस्थुषम्पतिन्धियचिन्वमवसे हुमहे वयम् । पूषानो यथा वेदसामसवृध रक्षिता पायुरदब्धः स्वस्तये ॥३महाँ २ इन्द्रो नृवृदाचर्षणिमा उतद्विवहा अमिनः सहोभिः । अस्मद्यावावृधे वीर्यायोरुः पृथुःसुकृतः कर्तृभिभंत । उपयाम गृहीतो सि महेन्द्राय वैषते योनिमहेन्द्राय त्वा ॥ ४ धन्वना गा धन्वनाजिनयेम धन्वना तीवाः समदो जयेम । धनुः शबोरसकामं कृणोति धन्वना सर्वाः
इन्द्रो वज्रहस्तः पोडशी शम यच्छतु । हन्तु पाप्मानं योऽस्मान्द्रष्टि । उपयाम गृहीतोति महेन्द्राय वैषते योनिमहेन्द्राय त्वा ॥ ६ सूयराममहार केशः पुरस्तात्सविता ज्योतिरुदयाँ २ अजस्रम् । तस्य पुषा प्रसवे याति विधानसंपन्यन्विश्वा भुवनानि गोपाः ॥७व्रतेन दीक्षामाप्नोति दीक्षयाप्नोति दक्षिणाम् । दक्षिणाश्रद्धामाईप्रोति अज्रया सत्यमाप्यते ॥ ८ भद्रणभिः शृणुयामदेवाभद्रं पश्येमाक्षिभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टवारसस्तनूभिव्यशेमदेवहितं यदायुः ॥ ९ बयर सौमवतेतवमनस्तनूपु बिभ्रतः ।
प्रजावन्तस्सचेमहि ॥ १० आवायो भूषशुचिपा उपनः सहस्रते नियुतो विश्ववार । उपाते अन्धोमद्यमयामि यस्य देव दधिरे पूर्वपेयं वायवे त्वा ।।
॥३८॥