________________
०
"
मित्र श्वेत और तन्मित्रस्य वरुणस्याभिचक्षे यह उसका मंत्र कहा है और राजयक्ष्मा रक्तवर्ण और अभिगोत्राणि० यह उसका मन्त्र कहा है ॥ ६५ ॥ पृथ्वीधर रक्तवर्ण और पृथ्वीछन्द यह उसका मन्त्र कहा है आपवत्स शुक्ल वर्ण और भवतन्त्र यह उसका मन्त्र कहाहै ॥ ६६ ॥ मित्रः श्वेतय तंन्मित्रं वरुणस्याभिपत्रे त्विति राजयक्ष्मा रक्तणां यभिगोत्राणि मन्त्रतः ॥ ६९ ॥ पृथ्वी वर्णः पृथिवी छन्दमंत्रतः । आपचत्सः शुक्रवर्णो भवतत्रेति मन्त्रतः ॥ ६६ ॥ आपः शुद्धता औषो अस्मान्मातरेति च। सचि दिग्भागे शुरूणैकपात्तथा ॥ ६५७|| उपयामगृहीतोऽसि सा पित्रोसीतिमन्त्रतः जयन्तः श्वेतमन्त्राः॥६८॥ और उसके बाह्य देशमें आप शुक्ल वर्ण और आपोअस्मान्मातरः यह उसका मन्त्र कहा है और सवित्रा अग्निकोणके दिग्भागमें शुक्लवर्णका एकपद कहा है ॥ ६७ ॥ और उपयाम गृहीतोसि० और सवितात्वा ये उसके मन्त्र कहे हैं और जयन्त श्वेन मर्माणि इस मन्त्रसे कहा है ।। ६८ ।।
१ तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते यौरुपस्थे । अनन्तमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितस्तम्भरन्ति ॥ २ अभिगोत्राणि सहसा गाइमानोदयो वीरः शतमन्युरिन्द्रः । दुश्च्यवनः पृतनाषाडयुध्योऽस्माक सेना अवतु प्रयुत्सु ॥ पृथिवींच्छन्दोऽन्तरिक्षं छन्दो यौछन्दः समाश्छन्दो नक्षत्राणि छन्दो वाक्छन्दो मनछन्दः कृषिछन्दो हिरण्यं छन्दो गौछन्दोऽजाश्छन्दोऽश्वस्छन्दः ॥ ४ भवतन्त्रस्समनसौ सचत सावरेपक्षौ मा यज्ञदि सिष्टं मा यज्ञरति जातवेदसौ शिवौ भवतमय नः ॥ ५ आपो अस्मान्मात शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु । विश्वः हिरियं प्रवदन्ति देवी रुदिदाभ्यः शुचिरापूत एमि । दीक्षा तरसोस्तनूरसि तात्वा शिवाशग्मां परिदधे भदं वर्ण पुष्यन् ॥ ६ सवित्रा प्रसवित्रा सरस्वत्या वाचा स्वष्टा रूपैः पूष्णा पशुभिरिन्द्रणाम्मे बृहस्पतिना ब्रह्मणा वरुणेनीजखाग्निना तेजसा सामेन राज्ञा विष्णुना दशम्या देवतया प्रसूतः प्रसवीमि ॥ ७ उपयाम गृही तोसि सावित्रोसि चनधावनोधा असि चनोमयि धेहि । जिन्व यज्ञं जिन्व यज्ञपति भगाय देवाय त्वा सवित्र ॥ ८ मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानुवन्ताम् । उरांवरीयां वरुणस्तं कृणोतु जयतन्त्वानुदेवामदन्तु ॥