________________
मंत्र नमोस्त सभ्यः यह ह मुख्य रक्तशरीर बनाना और इषेत्वा इस मंत्रसे पूजना ॥ ८२ ॥ भल्लाटक कृष्णवर्ग बग्महाँ असि. इस है। मंत्रसे पूजना । श्वेतवर्णका साम उत्तरमें स्थित होता है उसका वयं सोम० इस मंत्रसे पूजन करना ॥ ८३ ॥ सर्प कृष्णवर्गका उसका उदत्य जातवेदसं. इस मंत्रसे पूजन करना । अदिति पीतवर्णकी उसकी उतनोहिर्बुध्न्य इस मंत्रसे पूजा करनी ॥ ८४ ॥ दिति पीनवर्णकी उसकी पूजा अदितिौं० इस मंत्रसे ईशानकोणमें करनी. ईशान आदि क्रपसे ही इनका स्थापन और पूजन अपने अपने
भल्लाटकः कृष्णवर्णी बण्महाअसि मन्ततः । सोमः श्वेतश्चोत्तरे च वयं सोमेति मन्त्रतः ॥ ८३॥ सप्पः कृष्णवपुः पूज्य उर्दूत्यं जातवेदसम् । अदितिः पीतवर्णी तु उतनोऽहिर्बुध्न्यमन्त्रतः ॥ ८४ ॥ दितिः पीता अदितियोमन्त्रेणेशानकोणके । ईशानादि कमेणव स्थाप्याः पूज्याः स्वमन्त्रतः ॥ ८५॥ नाममन्त्रेण वा स्थायाः पूज्याश्चव यथाक्रमम् । भूर्भुवः स्वेति मन्त्रेण प्रण वाद्येन नावकैः ॥ ८६ ॥ ईशाने चरकी स्थाप्या धूम्रवणाथ बाह्यगाः । ईशावास्येति मन्त्रेण स्थाप्याः पूज्याः प्रयत्नतः ॥८॥
विदारिका रक्तवां अग्रिदूतेति मन्त्रतः । पूतना पीतहरिता नमः स्वस्त्याय मंत्रतः ॥८८॥ |मंत्रसे करना ।। ८५ ॥ अथवा नाममंत्रसही स्थान पूजन क्रमसे करना अथवा ॐकार है आदिमें जिनके ऐसे भूर्भुवः स्वः इस मंत्रसे नाम ले लेकर पूजन करना ॥८६ ॥ रेखाओंसे बाह्य देशमें ईशानकोणके विष चरकी स्थापन कर और उसका स्थापन और पृजन बड़े यत्नसे ईशावास्य इस मंत्रसे करे ॥८७॥ विदारिका रक्तवर्ण उसका अग्निन्दूतम् इस मंत्रसे पूजन करे, पूतना पीली और हरितवर्णकी उसका
यण्महौं २ असि सूर्यस्यवहादित्यमहा असि । महास्ते सतो महिमापनस्पतेद्धा देवमहाँ २ असि ॥२ वय सोमवते तव मनस्ननुपु चिभ्रतः । प्रजावन्तः सचेमहि ॥ उदत्य जातवेदसं देव वहन्ति केतवः। हरो विश्वाप सूर्य " स्वाहा ।। ४ इतना हिचुपः शृणोविजएकपात्पृथिवी समुद्रः। विश्वदेवा ऋतावधी हुवानान्तुना मन्त्राः कविशस्ता अवन्तु ।। अदितियारन्तरिक्षमदितिमाता सपितासपुत्रः । विश्वदेवा अदितिः पञ्चजना अदितिजांतमदितिजनित्यम् ॥